Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चूर्णादिनिः cūrṇādiniḥ
Individual Word Components: cūrṇāt iniḥ
Sūtra with anuvṛtti words: cūrṇāt iniḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tena (4.4.2), saṁsṛṣṭe (4.4.22)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ini)) comes after the word 'chûr{n}a' when the sense is 'mixed therewith.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] íni̱ is introduced [after 3.1.2 the nominal stem 1.1] cūrṇa- `powder' [ending in 1.1.72 the third sUp triplet 2 to denote `mixed with it' 22]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.2, 4.4.22


Commentaries:

Kāśikāvṛttī1: cūrṇaśabdādiniḥ pratyayo bhavati saṃsṛṣte. ṭhako 'pavādaḥ. cūrṇaiḥ saṃsṛṣṭāḥ cūr   See More

Kāśikāvṛttī2: cūrṇādiniḥ 4.4.23 cūrṇaśabdādiniḥ pratyayo bhavati saṃsṛṣte. ṭhako 'pavādaḥ.    See More

Nyāsa2: cūrṇādiniḥ. , 4.4.23 nanu ca cūrṇena ye saṃsṛṣṭāsteṣāṃ cūrṇamasti, tatra matvart   See More

Bālamanoramā1: cūrṇādiniḥ. `saṃsṛṣṭamityarthe tṛtīyāntā'diti śeṣaḥ. Sū #1552

Bālamanoramā2: cūrṇādiniḥ 1552, 4.4.23 cūrṇādiniḥ. "saṃsṛṣṭamityarthe tṛtīyāntā"diti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions