Kāśikāvṛttī1: cūrṇaśabdādiniḥ pratyayo bhavati saṃsṛṣte. ṭhako 'pavādaḥ. cūrṇaiḥ saṃsṛṣṭāḥ cūr See More
cūrṇaśabdādiniḥ pratyayo bhavati saṃsṛṣte. ṭhako 'pavādaḥ. cūrṇaiḥ saṃsṛṣṭāḥ cūrṇino
'pūpāḥ. cūrṇino dhānāḥ.
Kāśikāvṛttī2: cūrṇādiniḥ 4.4.23 cūrṇaśabdādiniḥ pratyayo bhavati saṃsṛṣte. ṭhako 'pavādaḥ. cū See More
cūrṇādiniḥ 4.4.23 cūrṇaśabdādiniḥ pratyayo bhavati saṃsṛṣte. ṭhako 'pavādaḥ. cūrṇaiḥ saṃsṛṣṭāḥ cūrṇino 'pūpāḥ. cūrṇino dhānāḥ.
Nyāsa2: cūrṇādiniḥ. , 4.4.23 nanu ca cūrṇena ye saṃsṛṣṭāsteṣāṃ cūrṇamasti, tatra matvart See More
cūrṇādiniḥ. , 4.4.23 nanu ca cūrṇena ye saṃsṛṣṭāsteṣāṃ cūrṇamasti, tatra matvarthīyenaiveninā siddhamiti tadapārthakamidam? naitat ; astivivakṣāyāṃ matvarthīyena siddhaṃ syāt, saṃsṛṣṭavivakṣāyāṃ punarna sidhyati, ta hi ṭhak syāt. ṭhako bādhanārthatve kuto'syānarthakyam॥
Bālamanoramā1: cūrṇādiniḥ. `saṃsṛṣṭamityarthe tṛtīyāntā'diti śeṣaḥ. Sū #1552
Bālamanoramā2: cūrṇādiniḥ 1552, 4.4.23 cūrṇādiniḥ. "saṃsṛṣṭamityarthe tṛtīyāntā"diti See More
cūrṇādiniḥ 1552, 4.4.23 cūrṇādiniḥ. "saṃsṛṣṭamityarthe tṛtīyāntā"diti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents