Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संसृष्टे saṃsṛṣṭe
Individual Word Components: saṃsṛṣṭe
Sūtra with anuvṛtti words: saṃsṛṣṭe pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tena (4.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ṭhak)) comes, after a word in the third case in construction, when the sense is 'mixed therewith.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK i is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72 the third sUP triplet 2] to denote `mixed with it' (sáṁ-sr̥ṣ-ṭ-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.2


Commentaries:

Kāśikāvṛttī1: tena ityeva. tṛtīyāsamarthāt saṃsṛṣṭe ityetasminnarthe ṭhak pratyayo bhavati. sa   See More

Kāśikāvṛttī2: saṃsṛṣṭe 4.4.22 tena ityeva. tṛtīyāsamarthāt saṃsṛṣṭe ityetasminnarthe ṭhak pra   See More

Laghusiddhāntakaumudī1: dadhnā saṃsṛṣṭaṃ dādhikam.. Sū #1124

Laghusiddhāntakaumudī2: saṃsṛṣṭe 1124, 4.4.22 dadhnā saṃsṛṣṭaṃ dādhikam

Bālamanoramā1: saṃsṛṣṭe. saṃsṛṣṭamityarthe tṛtīyāntāṭṭhāgityarthaḥ. Sū #1551

Bālamanoramā2: saṃsṛṣṭe 1551, 4.4.22 saṃsṛṣṭe. saṃsṛṣṭamityarthe tṛtīyāntāṭṭhāgityarthaḥ.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions