Kāśikāvṛttī1: nirvṛtta ityeva. apamityayācitaśabdābhyāṃ yathāsaṅkhyaṃ kak kanityetau pratyayau See More
nirvṛtta ityeva. apamityayācitaśabdābhyāṃ yathāsaṅkhyaṃ kak kanityetau pratyayau bhavataḥ
nirvṛtte ityetasminnarthe. āpamityakam. yācitakam.
Kāśikāvṛttī2: apamityayācitābhyāṃ kak kanau 4.4.21 nirvṛtta ityeva. apamityayācitaśabdābhyāṃ See More
apamityayācitābhyāṃ kak kanau 4.4.21 nirvṛtta ityeva. apamityayācitaśabdābhyāṃ yathāsaṅkhyaṃ kak kanityetau pratyayau bhavataḥ nirvṛtte ityetasminnarthe. āpamityakam. yācitakam.
Nyāsa2: apamityayācitābhyāṃ kakkanau. , 4.4.21 "apamitya" iti. "udīcāṃ mā See More
apamityayācitābhyāṃ kakkanau. , 4.4.21 "apamitya" iti. "udīcāṃ māṅo vyatīhāre" 3.4.19 iti ktvā, tasya lyabādeśe kṛte,apamityeti bhavati. tasya ca "ktvāsosunkasunaḥ" 1.1.39 ityavyayasaṃjñā. tena tṛtīyāsamarthavibhaktyādhikāre'pyavibhaktikādevāsmāt pratyayavidhiḥ॥
nanu ca "saṃskṛtam" 4.4.3 ityeva saṃsṛṣṭe pratyayayo bhaviṣyati, yat punaryena saṃsṛṣṭaṃ tattena saṃskṛtaṃ bhavati? naitat; sato hrutkarṣādhānaṃ saṃskāraḥ,ekabhāvaḥ saṃsargaḥ. na ca tatrotkarṣeṇa bhavitavyam, svaśucidravyasaṃsarge svaprakarṣa eva bhavati, notkarṣaḥ. saṃsargamātre pratyaya iṣyate; tasmāt saṃsṛṣṭa iti vaktavyameva; etadeva kriyatām; kiṃ "saṃskṛtam" (4.4.3) ityanena? asatyapi saṃsarge yatra saṃskṛtamasti tatrāpi pratyaya iṣyate-- vaidyikaḥ, na vidyayā saṃsarga upapadyate; saṃsargo dravyayoreva bhavati, yathā--daṇḍapuruṣayoḥ. mūrtimatastaddharmatvāt, rana tu vidyā mūrttimatī. kulatthakoladhādaṇo 4.4.4 vidhānārthaṃ saṃskṛtagrahaṇaṃ katrtavyam. na hi saṃsṛṣṭamātre pratyaya iṣyate; kintu tatkṛtaguṇādhāne॥
Bālamanoramā1: apamityayācitābhyām. lyabandhamiti. `meṅ praṇidāne'
ityasyamādiṃ?vanimayār Sū #1550 See More
apamityayācitābhyām. lyabandhamiti. `meṅ praṇidāne'
ityasyamādiṃ?vanimayārthakāt `udīcāṃ māho vyatihāre' iti ktvāpratyaye gatisamāse
lyapi `mayateridanyatarasyā'miti ittve `hyasvasya pitī'ti tugāgame
apamityetyavyayam, `ktvātosunkasunaḥ' ityukterityarthaḥ. nirvṛttamityarthe
apamityetyavyayātprathamāntādyācitaśabdācca tṛtīyāntātkak kan ca yathāsaṅkhyaṃ
syātāmityarthaḥ. apamityetyaṃśe tṛtīyāntatvā'saṃbhavātprathamāntādyācitaśabdācca
tṛtīyāntātkak kan ca yathāsaṅkhyaṃ syātāmityarthaḥ. apamityetyaṃśe
tṛtīyāntatvā'saṃbhavātprathamāntāditi labhyate.
Bālamanoramā2: apamityayācitābhyāṃ kakkanau 1550, 4.4.21 apamityayācitābhyām. lyabandhamiti. &q See More
apamityayācitābhyāṃ kakkanau 1550, 4.4.21 apamityayācitābhyām. lyabandhamiti. "meṅ praṇidāne" ityasyamādiṃ()vanimayārthakāt "udīcāṃ māho vyatihāre" iti ktvāpratyaye gatisamāse lyapi "mayateridanyatarasyā"miti ittve "hyasvasya pitī"ti tugāgame apamityetyavyayam, "ktvātosunkasunaḥ" ityukterityarthaḥ. nirvṛttamityarthe apamityetyavyayātprathamāntādyācitaśabdācca tṛtīyāntātkak kan ca yathāsaṅkhyaṃ syātāmityarthaḥ. apamityetyaṃśe tṛtīyāntatvā'saṃbhavātprathamāntādyācitaśabdācca tṛtīyāntātkak kan ca yathāsaṅkhyaṃ syātāmityarthaḥ. apamityetyaṃśe tṛtīyāntatvā'saṃbhavātprathamāntāditi labhyate.
Tattvabodhinī1: apamityeti. `udīcāṃ māṅaḥ'iti ktvāpratyanena saha gatisamāsaḥ. ktvo lyap.
Sū #1202 See More
apamityeti. `udīcāṃ māṅaḥ'iti ktvāpratyanena saha gatisamāsaḥ. ktvo lyap.
`mayateridanyatarasyā'miti ittvam. `hyasvasye'ti tuk.
lyabantādasmāttṛtīyāntātpratyayo na bhavati, kintu vacanātprathamāntādeva.
Tattvabodhinī2: apamityayācitābhyāṃ kakkanau 1202, 4.4.21 apamityeti. "udīcāṃ māṅaḥ"it See More
apamityayācitābhyāṃ kakkanau 1202, 4.4.21 apamityeti. "udīcāṃ māṅaḥ"iti ktvāpratyanena saha gatisamāsaḥ. ktvo lyap. "mayateridanyatarasyā"miti ittvam. "hyasvasye"ti tuk. lyabantādasmāttṛtīyāntātpratyayo na bhavati, kintu vacanātprathamāntādeva.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents