Grammatical Sūtra: शिवशमरिष्टस्य करे śivaśamariṣṭasya kare Individual Word Components: śivaśamariṣṭasya kare Sūtra with anuvṛtti words: śivaśamariṣṭasya kare pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110), tātil (4.4.142) Type of Rule: vidhi Preceding adhikāra rule:4.4.75 (1prāgghitād yat)
Description:
The affix 'tâtil' comes, in the Chhandas, after the word '{s}iva', '{s}am', and 'arish{t}a' in the sixth case in construction when the sense is 'he 'does'. Source: Aṣṭādhyāyī 2.0