Grammatical Sūtra: सोममर्हति यः somamarhati yaḥ Individual Word Components: somam arhati (kriyāpadam) yaḥ Sūtra with anuvṛtti words: somam arhati (kriyāpadam) yaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110) Type of Rule: vidhi Preceding adhikāra rule:4.4.75 (1prāgghitād yat)
Description:
The affix ((ya)) comes in the Chhandas, after the word 'Soma', in the second case in construction, when the sense is that of 'who deserves that'. Source: Aṣṭādhyāyī 2.0