Grammatical Sūtra: मत्वर्थे मासतन्वोः matvarthe māsatanvoḥ Individual Word Components: matvarthe māsatanvoḥ Sūtra with anuvṛtti words: matvarthe māsatanvoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110) Type of Rule: vidhi Preceding adhikāra rule:4.4.75 (1prāgghitād yat)
Description:
The affix ((yat)) comes in the Chhandas with the force of matup, after a word in the first case in construction the word so formed meaning a month or a body. Source: Aṣṭādhyāyī 2.0