Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वयस्यासु मूर्ध्नो मतुप्‌ vayasyāsu mūrdhno matup‌
Individual Word Components: vayasyāsu mūrdhnaḥ matup
Sūtra with anuvṛtti words: vayasyāsu mūrdhnaḥ matup pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix 'matup' is added in the Chhandas, to the word 'mûrdhanvat', in expressing bricks collected with, the Mantra containing the word 'vayas'. Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 110 the taddhitá 1.76 affix 3.1.2] matUP is introduced [after 3.1.2 the nominal stem 1.1] mūrdhán- `head' to denote the vayasyā bricks. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.110, 4.4.125


Commentaries:

Kāśikāvṛttī1: vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, tāsvabhidheyāsu mūrdhno matup pratyay   See More

Kāśikāvṛttī2: vayasyāsu mūrdhno matup 4.4.127 vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, sv   See More

Nyāsa2: vayasyāsu mūdhrno matup. , 4.4.126 "mūrdhanvatīḥ" iti. ";ugitaśca&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions