Kāśikāvṛttī1: vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, tāsvabhidheyāsu mūrdhno matup pratyay See More
vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, tāsvabhidheyāsu mūrdhno matup pratyayo
bhavati. pūrvasya yato 'pavādaḥ. yasmin mantre vayaḥśabdo mūrdhanśabdaśca vidyate sa
vayasvānapi bhavati mūrdhanvānapi, yathā mūrdhā vayaḥ prajāpatiś chandaḥ iti. tatra
vayasvacchabdādiva mūrdhavacchabdādapi yati prāpte matup vidhāsyate. mūrdhanvatīr
bhavanti. vayasyā eva mūrdhanvatyaḥ. vayasyāsu iti kim? yatra mūrdhanśabda eva kevalo na
vayaḥśabdasn tatra mā bhūt. mūrdhanvataḥ iti vaktavye mūrdhnaḥ ityuktaṃ, matupo
lukaṃ bhāvinaṃ citte kṛtvā.
Kāśikāvṛttī2: vayasyāsu mūrdhno matup 4.4.127 vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, tāsv See More
vayasyāsu mūrdhno matup 4.4.127 vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, tāsvabhidheyāsu mūrdhno matup pratyayo bhavati. pūrvasya yato 'pavādaḥ. yasmin mantre vayaḥśabdo mūrdhanśabdaśca vidyate sa vayasvānapi bhavati mūrdhanvānapi, yathā mūrdhā vayaḥ prajāpatiś chandaḥ iti. tatra vayasvacchabdādiva mūrdhavacchabdādapi yati prāpte matup vidhāsyate. mūrdhanvatīr bhavanti. vayasyā eva mūrdhanvatyaḥ. vayasyāsu iti kim? yatra mūrdhanśabda eva kevalo na vayaḥśabdasn tatra mā bhūt. mūrdhanvataḥ iti vaktavye mūrdhnaḥ ityuktaṃ, matupo lukaṃ bhāvinaṃ citte kṛtvā.
Nyāsa2: vayasyāsu mūdhrno matup. , 4.4.126 "mūrdhanvatīḥ" iti. "ugitaśca& See More
vayasyāsu mūdhrno matup. , 4.4.126 "mūrdhanvatīḥ" iti. "ugitaśca" 4.1.6 iti ṅīp. vayasyāstā mūrdhanvatyaśceti vayasvāmanupadhāno mantraḥ, tāsāmiti vayasyāḥ. mūrdhanvānupadhāno mantraḥ, tāsāmiti mūrdhandatyaḥ.
"yatri" ityādi. na hrevaṃvidho yāsāmupadhāno mantrastato vayasyātviti vacanāt. atra mūrdhaśabda evāsti, na vayaḥ śabdaḥ, tato na bhavati--mūrdhanvatya iti.
"vaktavye" iti. tadvānityadhikārānmatubantānmardhaśabdātpratyayena bhavitavyam. ataḥ "mūrdhanvataḥra" iti yuktaṃ vaktum, tanmatupo bhāvinaṃ lukaṃ cetasi kṛtvā. evaṃlaghu sūtraṃ bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents