Grammatical Sūtra: रेवतीजगतीहविष्याभ्यः प्रशस्ये revatījagatīhaviṣyābhyaḥ praśasye Individual Word Components: revatījagatīhaviṣyābhyaḥ praśasye Sūtra with anuvṛtti words: revatījagatīhaviṣyābhyaḥ praśasye pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chandasi (4.4.110) Type of Rule: vidhi Preceding adhikāra rule:4.4.75 (1prāgghitād yat)
Description:
The affix ((yat)) comes in the Chhandas in the sense of 'praising' after the words 'revatû', 'jagatû' and 'havishya' in the 6th case in construction. Source: Aṣṭādhyāyī 2.0