Kāśikāvṛttī1: tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ityetasminnarthe ṭh See More
tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ityetasminnarthe ṭhak
pratyayo bhavati. vetanena jīvati vaitanikaḥ karmakaraḥ. dhanurdaṇḍagrahaṇam atra
saṅghātavigṛhītārtham. dhanurdaṇḍikaḥ. dhānuṣkaḥ. dāṇḍikaḥ. vetana. vāha. ardhavāha.
dhanurdaṇḍa. jāla. vesa. upavesa. preṣana. upasti. sukha. śayyā. śakti. upaniṣat. upaveṣa.
srak. pāda. upasthāna. vetanādiḥ.
Kāśikāvṛttī2: vetanā'dibhyo jīvati 4.4.12 tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhy See More
vetanā'dibhyo jīvati 4.4.12 tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ityetasminnarthe ṭhak pratyayo bhavati. vetanena jīvati vaitanikaḥ karmakaraḥ. dhanurdaṇḍagrahaṇam atra saṅghātavigṛhītārtham. dhanurdaṇḍikaḥ. dhānuṣkaḥ. dāṇḍikaḥ. vetana. vāha. ardhavāha. dhanurdaṇḍa. jāla. vesa. upavesa. preṣana. upasti. sukha. śayyā. śakti. upaniṣat. upaveṣa. srak. pāda. upasthāna. vetanādiḥ.
Nyāsa2: vetanādibhyo jīvati. , 4.4.12
Bālamanoramā1: vetanādibhyo jīvati. `jīvatītyarthe tṛtīyāntebhyaṣṭha'giti śeṣaḥ. vaitanik Sū #1541 See More
vetanādibhyo jīvati. `jīvatītyarthe tṛtīyāntebhyaṣṭha'giti śeṣaḥ. vaitanika iti.
vetanena jīvatītyarthaḥ. dhānuṣka iti. dhanuṣā jīvatītyarthaḥ. usantātparatvāṭṭhasya kaḥ.
`iṇaḥ ṣaḥ' iti ṣatvam.
Bālamanoramā2: vetanādibhyo jīvati 1541, 4.4.12 vetanādibhyo jīvati. "jīvatītyarthe tṛtīyā See More
vetanādibhyo jīvati 1541, 4.4.12 vetanādibhyo jīvati. "jīvatītyarthe tṛtīyāntebhyaṣṭha"giti śeṣaḥ. vaitanika iti. vetanena jīvatītyarthaḥ. dhānuṣka iti. dhanuṣā jīvatītyarthaḥ. usantātparatvāṭṭhasya kaḥ. "iṇaḥ ṣaḥ" iti ṣatvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents