Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वेतनादिभ्यो जीवति vetanādibhyo jīvati
Individual Word Components: vetanādibhyaḥ jīvati (kriyāpadam)
Sūtra with anuvṛtti words: vetanādibhyaḥ jīvati (kriyāpadam) pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tena (4.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭhak)) comes in the sense of 'he lives thereby', after the words 'vetana &c', being in the third case in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 the class of nominal stems 1.1] beginning with vétana- `wages' [ending in 1.1.72 the third sUP triplet 2]to denote `earns his livelihood with it' (jīv-a-ti). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.2


Commentaries:

Kāśikāvṛttī1: tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ityetasminnarthe ṭh   See More

Kāśikāvṛttī2: vetanā'dibhyo jīvati 4.4.12 tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaśabdebhy   See More

Nyāsa2: vetanādibhyo jīvati. , 4.4.12

Bālamanoramā1: vetanādibhyo jīvati. `jīvatītyarthe tṛtīyāntebhyaṣṭha'giti śeṣaḥ. vaitanik Sū #1541   See More

Bālamanoramā2: vetanādibhyo jīvati 1541, 4.4.12 vetanādibhyo jīvati. "jīvatītyarthe tṛ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions