Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अग्राद्यत्‌ agrādyat‌
Individual Word Components: agrāt yat
Sūtra with anuvṛtti words: agrāt yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tatra (4.4.98), bhave (4.4.110), chandasi (4.4.110)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((yat)) comes in the Chhandas in the sense of 'what stays there' after the word 'agra', Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 110 the taddhitá 1.76 affix 3.1.1] yàT is introduced [after 3.1.2 the nominal stem 1.1] ágra- `tip' [ending in 1.1.72 the seventh sUP triplet 98 to denote `being or occurring [therein 98] 110]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.98, 4.4.110


Commentaries:

Kāśikāvṛttī1: agraśabdāt yat pratyayo bhavati tatra bhavaḥ ityetasmin viṣaye. agre bhavam agry   See More

Kāśikāvṛttī2: agrād yat 4.4.116 agraśabdāt yat pratyayo bhavati tatra bhavaḥ ityetasmin viṣay   See More

Nyāsa2: agrādyat. , 4.4.115 "sāmānyena yadvihitaḥ" iti. "bhave cchandasi&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions