Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सभाया यः sabhāyā yaḥ
Individual Word Components: sabhāyāḥ yaḥ
Sūtra with anuvṛtti words: sabhāyāḥ yaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tatra (4.4.98), sādhuḥ (4.4.98)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((yat)) comes after the word 'sabhâ' when the sense is 'excellent with regard thereto.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] yá is introduced [after 3.1.2 the nominal stem 1.1] sabhā `assembly' [ending in 1.1.72 the seventh sUP triplet to denote `good for that' 98]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.98


Commentaries:

Kāśikāvṛttī1: sabhāśabdād yaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ.    See More

Kāśikāvṛttī2: sabhāyāḥ yaḥ 4.4.105 sabhāśabdād yaḥ pratyayo bhavati tatra sādhuḥ ityetasmin v   See More

Nyāsa2: sabhāyā yaḥ. , 4.4.104 "svare viśeṣaḥ" iti. yati sati "yato'nāvaḥ   See More

Laghusiddhāntakaumudī1: Sū #1139

Laghusiddhāntakaumudī2: sabhāyā yaḥ 1139, 4.4.104 sabhyaḥ

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions