Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गुडादिभ्यष्ठञ् guḍādibhyaṣṭhañ
Individual Word Components: guḍādibhyaḥ ṭhañ
Sūtra with anuvṛtti words: guḍādibhyaḥ ṭhañ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tatra (4.4.98), sādhuḥ (4.4.98)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((ṭhañ)) comes in the sense of 'excellent with regard thereto', after the words 'gu{d}a &c.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] ṭhaÑ is introduced [after 3.1.2 the class of nominal stems 1.1] beginning with guḍá- `molasses' [ending in 1.1.72 the seventh sUP triplet to denote `good for that' 98]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.98


Commentaries:

Kāśikāvṛttī1: guḍā'dibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. ya   See More

Kāśikāvṛttī2: guḍā'dibhyaṣ ṭhañ 4.4.103 guḍā'dibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra s   See More

Nyāsa2: guḍādibhyaṣṭhañ. , 4.4.103

Bālamanoramā1: guḍādibhyaṣṭhañ. sāktuko yava iti. saktuṣu sādhurityarthaḥ. guḍāditvāṭṭhañ. uga Sū #1635   See More

Bālamanoramā2: guḍādibhyaṣṭhañ 1635, 4.4.103 guḍādibhyaṣṭhañ. sāktuko yava iti. saktuṣu sādhuri   See More

Tattvabodhinī1: guḍādibhyaṣṭhañ. guḍa, kulmāṣa, saktu, apūpa, māṣa,[māṃsa], odana, ikṣu, veṇu, Sū #1260   See More

Tattvabodhinī2: guḍādibhyaṣṭhañ 1260, 4.4.103 guḍādibhyaṣṭhañ. guḍa, kulmāṣa, saktu, apa, ṣa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions