Kāśikāvṛttī1: guḍā'dibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. ya See More
guḍā'dibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato
'pavādaḥ. guḍe sādhuḥ gaudikaḥ ikṣuḥ. kaulmāṣiko mudgaḥ. sāktuko yavaḥ. guḍa.
kulmāṣa. saktu. apūpa. māṃsaudana. iakṣu. veṇu saṅgrāma. saṅghāta. pravāsa. nivāsa.
upavāsa. guḍādiḥ.
Kāśikāvṛttī2: guḍā'dibhyaṣ ṭhañ 4.4.103 guḍā'dibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra s See More
guḍā'dibhyaṣ ṭhañ 4.4.103 guḍā'dibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'pavādaḥ. guḍe sādhuḥ gaudikaḥ ikṣuḥ. kaulmāṣiko mudgaḥ. sāktuko yavaḥ. guḍa. kulmāṣa. saktu. apūpa. māṃsaudana. iakṣu. veṇu saṅgrāma. saṅghāta. pravāsa. nivāsa. upavāsa. guḍādiḥ.
Nyāsa2: guḍādibhyaṣṭhañ. , 4.4.103
Bālamanoramā1: guḍādibhyaṣṭhañ. sāktuko yava iti. saktuṣu sādhurityarthaḥ. guḍāditvāṭṭhañ.
uga Sū #1635 See More
guḍādibhyaṣṭhañ. sāktuko yava iti. saktuṣu sādhurityarthaḥ. guḍāditvāṭṭhañ.
ugantatvāṭṭhasya kaḥ.
Bālamanoramā2: guḍādibhyaṣṭhañ 1635, 4.4.103 guḍādibhyaṣṭhañ. sāktuko yava iti. saktuṣu sādhuri See More
guḍādibhyaṣṭhañ 1635, 4.4.103 guḍādibhyaṣṭhañ. sāktuko yava iti. saktuṣu sādhurityarthaḥ. guḍāditvāṭṭhañ. ugantatvāṭṭhasya kaḥ.
Tattvabodhinī1: guḍādibhyaṣṭhañ. guḍa, kulmāṣa, saktu, apūpa, māṣa,[māṃsa], odana, ikṣu, veṇu,
Sū #1260 See More
guḍādibhyaṣṭhañ. guḍa, kulmāṣa, saktu, apūpa, māṣa,[māṃsa], odana, ikṣu, veṇu,
saṅgrama, saṅghāta, pravāsa, nivāsa, vṛt.
Tattvabodhinī2: guḍādibhyaṣṭhañ 1260, 4.4.103 guḍādibhyaṣṭhañ. guḍa, kulmāṣa, saktu, apūpa, māṣa See More
guḍādibhyaṣṭhañ 1260, 4.4.103 guḍādibhyaṣṭhañ. guḍa, kulmāṣa, saktu, apūpa, māṣa,[māṃsa], odana, ikṣu, veṇu, saṅgrama, saṅghāta, pravāsa, nivāsa, vṛt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents