Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भक्ताण्णः bhaktāṇṇaḥ
Individual Word Components: bhaktāt ṇaḥ
Sūtra with anuvṛtti words: bhaktāt ṇaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tatra (4.4.98), sādhuḥ (4.4.98)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((ṇa)) comes in the sense of 'excellent with regard thereto', after the word 'bhakta'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] Ṇá is introduced [after 3.1.2 the nominal stem 1.1] bhak-tá- `food, nourishment' [ending in 1.1.72 the seventh sUP triplet to denote `is good for it' 98]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.98


Commentaries:

Kāśikāvṛttī1: bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin viṣaye. yato 'padaḥ.   See More

Kāśikāvṛttī2: bhaktāṇ ṇaḥ 4.4.100 bhaktaśabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ityetasmin v   See More

Nyāsa2: bhaktāṇṇa. , 4.4.100

Bālamanoramā1: bhaktāṇṇaḥ. saptamyantādasmātsādhurityartha iti śeṣaḥ. Sū #1632

Bālamanoramā2: bhaktāṇṇaḥ 1632, 4.4.100 bhaktāṇṇaḥ. saptamyantādasmātsādhurityartha iti śeṣaḥ.

Tattvabodhinī1: bhakte iti. `bhassāṃ strī bhaktamandho'nna'mityamaraḥ. Sū #1259

Tattvabodhinī2: bhaktāṇṇaḥ 1259, 4.4.100 bhakte iti. "bhassāṃ strī bhaktamandho'nna"mi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions