Kāśikāvṛttī1: tūdyādibhyaścaturbhyaḥ śabdebhyo yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yakity See More
tūdyādibhyaścaturbhyaḥ śabdebhyo yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yakityete
pratyayā bhavanti so 'sya abhijanaḥ ityetasmin viṣaye. aṇo 'pavādaḥ. taudeyaḥ.
śālāturiyaḥ. vārmateyaḥ. kaucavāryaḥ.
Kāśikāvṛttī2: tūdīśalāturavarmatīkūcavārāḍ ṭhakchaṇḍhañyakaḥ 4.3.94 tūdyādibhyaścaturbhyaḥ śa See More
tūdīśalāturavarmatīkūcavārāḍ ṭhakchaṇḍhañyakaḥ 4.3.94 tūdyādibhyaścaturbhyaḥ śabdebhyo yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yakityete pratyayā bhavanti so 'sya abhijanaḥ ityetasmin viṣaye. aṇo 'pavādaḥ. taudeyaḥ. śālāturiyaḥ. vārmateyaḥ. kaucavāryaḥ.
Nyāsa2: tūdīśalāturavarmatīkūcavārāḍḍhakchaṇḍhañyakaḥ. , 4.3.94
Bālamanoramā1: tudīsalātura. tudī, salātura, varmatī, kūcavāra–ebhyaḥ prathamāntebhyo ḍhak, ch Sū #1453 See More
tudīsalātura. tudī, salātura, varmatī, kūcavāra–ebhyaḥ prathamāntebhyo ḍhak, chaṇ,
ḍhañ, yak ete syuḥ asyābhijana ityarthe.
Bālamanoramā2: tūdīsalāturavarmatīkūcavārāḍḍhakchaṇḍhañyakaḥ 1453, 4.3.94 tudīsalātura. tudī, s See More
tūdīsalāturavarmatīkūcavārāḍḍhakchaṇḍhañyakaḥ 1453, 4.3.94 tudīsalātura. tudī, salātura, varmatī, kūcavāra--ebhyaḥ prathamāntebhyo ḍhak, chaṇ, ḍhañ, yak ete syuḥ asyābhijana ityarthe.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents