Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ sindhutakṣaśilā''dibhyo'ṇañau
Individual Word Components: sindhutakṣaśilā''dibhyaḥ aṇañau
Sūtra with anuvṛtti words: sindhutakṣaśilā''dibhyaḥ aṇañau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), saḥ (4.3.89), asya (4.3.89), abhijanaḥ (4.3.90)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affixes ((aṇ)) and ((añ)) come respectively, after the words 'Sindhu' &c and 'Takshasila' &c in the sense of 'this is his native-land'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affixes 3.1.1] áṆ and aÑ are (respectively 1.3.10) introduced [after the classes of nominal stems 1.1] beginning with síndhu- and takṣa-śilā [ending in 1.1.72 the first sUP triplet 89 to denote the ancestral residence 90]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.89, 4.3.90


Commentaries:

Kāśikāvṛttī1: ādiśabdaḥ pratyekam abhisambadhyate. sindhvādibhyaḥ prātipadikebhyaḥ takṣaśidi   See More

Kāśikāvṛttī2: sindhutakṣaśilā'adibhyo 'ṇañau 4.3.93 ādiśabdaḥ pratyekam abhisambadhyate. sind   See More

Nyāsa2: sindhutakṣasilādibhyo'ṇañau. , 4.3.93 "prabhṛtayaḥ" iti. prabhṛtabde   See More

Bālamanoramā1: sindhutakṣa. saindhava iti. sindhurdeśaviśeṣo'bhijano'syeti vigrahaḥ. Sū #1452

Bālamanoramā2: sindhutakṣaśilādibhyo'ṇañau 1452, 4.3.93 sindhutakṣa. saindhava iti. sindhurdeśa   See More

Tattvabodhinī1: sindhutakṣa. sindhuḥ varṇuḥ gandhāraḥkambojādayaḥ sindhvādayaḥ. te tu pyeṇa k Sū #1138   See More

Tattvabodhinī2: sindhutakṣaśilādibhyo'ṇañau 1138, 4.3.93 sindhutakṣa. sindhuḥ varṇuḥ gandhāraḥka   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions