Kāśikāvṛttī1: ādiśabdaḥ pratyekam abhisambadhyate. sindhvādibhyaḥ prātipadikebhyaḥ
takṣaśilādi See More
ādiśabdaḥ pratyekam abhisambadhyate. sindhvādibhyaḥ prātipadikebhyaḥ
takṣaśilādibhyaśca yathāsaṅkhyam aṇañau pratyayau bhavataḥ so 'sya abhijanaḥ ityetasmin
viṣaye. saindhavaḥ. vārṇavaḥ. sindhu. varṇu. gandhāra. madhumat. kamboja. kaśmīra. sālva.
kiṣkindhā. gadikā. urasa. darat. ye tu kacchādiṣu paṭhyante sindhuvarṇuprabhṛtayaḥ,
tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ vacanam. takṣaśilādibhyaḥ khalvapi
tākṣaśilaḥ. vātsoddharaṇaḥ. takṣaśilā. vatsoddharaṇa. kaumedura. kaṇḍavāraṇa. grāmaṇī.
sarālaka. kaṃsa. kinnara. saṃkucita. siṃhakoṣṭha. karṇakoṣṭha. barbara. avasāna.
Kāśikāvṛttī2: sindhutakṣaśilā'adibhyo 'ṇañau 4.3.93 ādiśabdaḥ pratyekam abhisambadhyate. sind See More
sindhutakṣaśilā'adibhyo 'ṇañau 4.3.93 ādiśabdaḥ pratyekam abhisambadhyate. sindhvādibhyaḥ prātipadikebhyaḥ takṣaśilādibhyaśca yathāsaṅkhyam aṇañau pratyayau bhavataḥ so 'sya abhijanaḥ ityetasmin viṣaye. saindhavaḥ. vārṇavaḥ. sindhu. varṇu. gandhāra. madhumat. kamboja. kaśmīra. sālva. kiṣkindhā. gadikā. urasa. darat. ye tu kacchādiṣu paṭhyante sindhuvarṇuprabhṛtayaḥ, tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ vacanam. takṣaśilādibhyaḥ khalvapi tākṣaśilaḥ. vātsoddharaṇaḥ. takṣaśilā. vatsoddharaṇa. kaumedura. kaṇḍavāraṇa. grāmaṇī. sarālaka. kaṃsa. kinnara. saṃkucita. siṃhakoṣṭha. karṇakoṣṭha. barbara. avasāna.
Nyāsa2: sindhutakṣasilādibhyo'ṇañau. , 4.3.93 "prabhṛtayaḥ" iti. prabhṛtiśabde See More
sindhutakṣasilādibhyo'ṇañau. , 4.3.93 "prabhṛtayaḥ" iti. prabhṛtiśabdena madhu, vasanta, kamboja, sālva,kaśmīra-- ityete gṛhrante. {gandhāra iti mu.pāṭhaḥ gandhāri iti prācīnamudrita pāṭhaḥ.}kiṣkindhā, "{nāsti gaṇa pāṭhe}sāradi, "{urasa kāśikā}uras, darat--- ityeteṣām "avṛddhādapi" 4.2.124 ityādinā vuñi prāpte vacanam. takṣaśilādiṣvapi kaumedura, kāṇ()ḍavāraṇa, grāmaṇī-- ityeteṣāṃ "vṛddhācchaḥ" 4.2.113 iti che prāpte. śeṣāṇāṃ "prāgdīvyato'ṇ" 4.1.83 ityaṇi॥
Bālamanoramā1: sindhutakṣa. saindhava iti. sindhurdeśaviśeṣo'bhijano'syeti vigrahaḥ. Sū #1452
Bālamanoramā2: sindhutakṣaśilādibhyo'ṇañau 1452, 4.3.93 sindhutakṣa. saindhava iti. sindhurdeśa See More
sindhutakṣaśilādibhyo'ṇañau 1452, 4.3.93 sindhutakṣa. saindhava iti. sindhurdeśaviśeṣo'bhijano'syeti vigrahaḥ.
Tattvabodhinī1: sindhutakṣa. sindhuḥ varṇuḥ gandhāraḥkambojādayaḥ sindhvādayaḥ. te tu prāyeṇa
k Sū #1138 See More
sindhutakṣa. sindhuḥ varṇuḥ gandhāraḥkambojādayaḥ sindhvādayaḥ. te tu prāyeṇa
kacchādiṣvapi paṭa\ufffdnte. tebhyo'ṇi tata eva siddhe manuṣyavuño bādhanārthaṃ vacanam.
takṣaśilā vatsoddharaṇā barbaretyādayastakṣaśilādayaḥ.
Tattvabodhinī2: sindhutakṣaśilādibhyo'ṇañau 1138, 4.3.93 sindhutakṣa. sindhuḥ varṇuḥ gandhāraḥka See More
sindhutakṣaśilādibhyo'ṇañau 1138, 4.3.93 sindhutakṣa. sindhuḥ varṇuḥ gandhāraḥkambojādayaḥ sindhvādayaḥ. te tu prāyeṇa kacchādiṣvapi paṭa()nte. tebhyo'ṇi tata eva siddhe manuṣyavuño bādhanārthaṃ vacanam. takṣaśilā vatsoddharaṇā barbaretyādayastakṣaśilādayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents