Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सोऽस्य निवासः so'sya nivāsaḥ
Individual Word Components: saḥ asya nivāsaḥ
Sūtra with anuvṛtti words: saḥ asya nivāsaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a word in the 1st case in construction, an affix comes in the sense of 'this is his dwelling place' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affixes 3.1.1 introduced from 1.83 onwards occur after 3.1.2 nominal stems 1.1 ending in 1.1.72] the first sUP triplet (sá-ḥ) to denote `that is his residence' (a-syá ni-vāsá-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: saḥ iti prathamāsamarthātasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat   See More

Kāśikāvṛttī2: so 'sya nivāsaḥ 4.3.89 saḥ iti prathamāsamarthātasya iti ṣaṣṭhyarthe yathāvihit   See More

Nyāsa2: so'sye nivāsaḥ. , 4.3.89

Laghusiddhāntakaumudī1: srugghno nivāso'sya sraugghnaḥ.. Sū #1110

Laghusiddhāntakaumudī2: so'sya nivāsaḥ 1110, 4.3.89 srugghno nivāso'sya sraugghnaḥ

Bālamanoramā1: so'sya nivāsaḥ. asminnarthe prathamāntātpratyayāḥ syurityarthaḥ. `yatra saṃprat Sū #1448   See More

Bālamanoramā2: so'sya nivāsaḥ 1448, 4.3.89 so'sya nivāsaḥ. asminnarthe prathamāntātpratyasy   See More

Tattvabodhinī1: so'sya nivāsaḥ. `sa'iti prathamāntādasyeti ṣaṣṭha\ufffdrthe yathā vihita Sū #1135   See More

Tattvabodhinī2: so'sya nivāsaḥ 1135, 4.3.89 so'sya nivāsaḥ. "sa"iti prathamāntādasyeti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions