Kāśikāvṛttī1: saḥ iti prathamāsamarthātasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat See More
saḥ iti prathamāsamarthātasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat
prathamāsamarthaṃ nivāsaḥ cet sa bhavati. nivasantyasmin nivāso deśa ucyate. srughno
nivāso 'sya sraughnaḥ. māthuraḥ. rāṣṭriyaḥ.
Kāśikāvṛttī2: so 'sya nivāsaḥ 4.3.89 saḥ iti prathamāsamarthātasya iti ṣaṣṭhyarthe yathāvihit See More
so 'sya nivāsaḥ 4.3.89 saḥ iti prathamāsamarthātasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ nivāsaḥ cet sa bhavati. nivasantyasmin nivāso deśa ucyate. srughno nivāso 'sya sraughnaḥ. māthuraḥ. rāṣṭriyaḥ.
Nyāsa2: so'sye nivāsaḥ. , 4.3.89
Laghusiddhāntakaumudī1: srugghno nivāso'sya sraugghnaḥ.. Sū #1110
Laghusiddhāntakaumudī2: so'sya nivāsaḥ 1110, 4.3.89 srugghno nivāso'sya sraugghnaḥ॥
Bālamanoramā1: so'sya nivāsaḥ. asminnarthe prathamāntātpratyayāḥ syurityarthaḥ. `yatra
saṃprat Sū #1448 See More
so'sya nivāsaḥ. asminnarthe prathamāntātpratyayāḥ syurityarthaḥ. `yatra
saṃpratyuṣyate sa nivāsa' iti bhāṣyam.
Bālamanoramā2: so'sya nivāsaḥ 1448, 4.3.89 so'sya nivāsaḥ. asminnarthe prathamāntātpratyayāḥ sy See More
so'sya nivāsaḥ 1448, 4.3.89 so'sya nivāsaḥ. asminnarthe prathamāntātpratyayāḥ syurityarthaḥ. "yatra saṃpratyuṣyate sa nivāsa" iti bhāṣyam.
Tattvabodhinī1: so'sya nivāsaḥ. `sa'iti prathamāntādasyeti ṣaṣṭha\ufffdrthe yathā vihitaḥ
Sū #1135 See More
so'sya nivāsaḥ. `sa'iti prathamāntādasyeti ṣaṣṭha\ufffdrthe yathā vihitaḥ
pratyayaḥ syādyaḥ prathamāntarthaḥ sa nivāsaścet. ruāugghno nivāsa
iti.nivāsādhikaraṇamityarthaḥ. nanvasyeti kṛdyoge kartari ṣaṣṭhī. tathā ca
viśeṣaṇaviśeṣyabhāvavyatyāsātruāughnādhikaraṇavāsakarteha vṛttyarthaḥ, tathā ca `tatra
bhavaḥ'ityeva siddhaṃ kimaneneti cet?. atrāhuḥ—-bāsasya cetanamātrakartṛkatayā
prasiddhatvātprakārakṛto bhedo'stīti nāsti vaiyathryaṃ. `vasanti hi premṇi guṇā
na vastunī'tyādau tūpacāro bodhya iti.
Tattvabodhinī2: so'sya nivāsaḥ 1135, 4.3.89 so'sya nivāsaḥ. "sa"iti prathamāntādasyeti See More
so'sya nivāsaḥ 1135, 4.3.89 so'sya nivāsaḥ. "sa"iti prathamāntādasyeti ṣaṣṭha()rthe yathā vihitaḥ pratyayaḥ syādyaḥ prathamāntarthaḥ sa nivāsaścet. ruāugghno nivāsa iti.nivāsādhikaraṇamityarthaḥ. nanvasyeti kṛdyoge kartari ṣaṣṭhī. tathā ca viśeṣaṇaviśeṣyabhāvavyatyāsātruāughnādhikaraṇavāsakarteha vṛttyarthaḥ, tathā ca "tatra bhavaḥ"ityeva siddhaṃ kimaneneti cet(). atrāhuḥ----bāsasya cetanamātrakartṛkatayā prasiddhatvātprakārakṛto bhedo'stīti nāsti vaiyathryaṃ. "vasanti hi premṇi guṇā na vastunī"tyādau tūpacāro bodhya iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents