Kāśikāvṛttī1:
hetubhyo manusyebhyaśca anyatarasyāṃ rupyaḥ pratyayo bhavati tata āgataḥ ityetas
See More
hetubhyo manusyebhyaśca anyatarasyāṃ rupyaḥ pratyayo bhavati tata āgataḥ ityetasmin
viṣaye. manuṣyagrahaṇam ahetvartham. hetuḥ kāraṇam. hetubhyas tāvat samādāgatam
samarūpyam, samīyam. viṣamarūpyam, viṣamīyam. gahādityvāc chaḥ. manusyebhyaḥ
devadattarūpyam. yajñadattarūpyam daivadattam. yājñadattam. bahuvacanaṃ
svarūpavidhinirāsārtham.
Kāśikāvṛttī2:
hetumanuṣyebhyo 'nyatarasyāṃ rūpyaḥ 4.3.81 hetubhyo manusyebhyaśca anyatarasyāṃ
See More
hetumanuṣyebhyo 'nyatarasyāṃ rūpyaḥ 4.3.81 hetubhyo manusyebhyaśca anyatarasyāṃ rupyaḥ pratyayo bhavati tata āgataḥ ityetasmin viṣaye. manuṣyagrahaṇam ahetvartham. hetuḥ kāraṇam. hetubhyas tāvat samādāgatam samarūpyam, samīyam. viṣamarūpyam, viṣamīyam. gahādityvāc chaḥ. manusyebhyaḥ devadattarūpyam. yajñadattarūpyam daivadattam. yājñadattam. bahuvacanaṃ svarūpavidhinirāsārtham.
Nyāsa2:
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ. , 4.3.81 "samādagatam" iti. samādd
See More
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ. , 4.3.81 "samādagatam" iti. samāddhetorāgatamasyārthaḥ. kena punariha pañcamī? asamādeva jñāpakāt. yadayaṃ pañcamyantāt pratyayamāha tato jñāyate-- hetau pañcamī bhavati॥
Laghusiddhāntakaumudī1:
samādāgataṃ samarūpyam. pakṣe - gahāditvācchaḥ. samīyam. viṣamīyam.
devadattarū Sū #1104
See More
samādāgataṃ samarūpyam. pakṣe - gahāditvācchaḥ. samīyam. viṣamīyam.
devadattarūpyam. daivadattam..
Laghusiddhāntakaumudī2:
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ 1104, 4.3.81 samādāgataṃ samarūpyam. pakṣe -
See More
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ 1104, 4.3.81 samādāgataṃ samarūpyam. pakṣe - gahāditvācchaḥ. samīyam. viṣamīyam. devadattarūpyam. daivadattam॥
Tattvabodhinī1:
hetumanuṣyebhyo. manuṣyagrahaṇamahetvarthaṃ, bahuvacanaṃma tu svarūpavidhinirās Sū #1127
See More
hetumanuṣyebhyo. manuṣyagrahaṇamahetvarthaṃ, bahuvacanaṃma tu svarūpavidhinirāsārtham.
samarūpyamiti. `vibhāṣā guṇe' ityatra `vibhāṣe'ti yogavibhāgādaguṇavacanādapi pañcamī.
yogavibhāge tu `bāhuvakaṃ prakṛtesdanudṛṣṭe'riti liṅgam.
Tattvabodhinī2:
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ 1127, 4.3.81 hetumanuṣyebhyo. manuṣyagrahaṇam
See More
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ 1127, 4.3.81 hetumanuṣyebhyo. manuṣyagrahaṇamahetvarthaṃ, bahuvacanaṃma tu svarūpavidhinirāsārtham. samarūpyamiti. "vibhāṣā guṇe" ityatra "vibhāṣe"ti yogavibhāgādaguṇavacanādapi pañcamī. yogavibhāge tu "bāhuvakaṃ prakṛtesdanudṛṣṭe"riti liṅgam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents