Kāśikāvṛttī1: vidyāyonisambandhebhyaḥ ityeva. ṛkārāntebhyaḥ prātipadikebhyo
vidyāyonisambandha See More
vidyāyonisambandhebhyaḥ ityeva. ṛkārāntebhyaḥ prātipadikebhyo
vidyāyonisambandhavācibhyaḥ ṭhañ pratyayo bhavati tata āgataḥ ityetasmin viṣaye. vuño
'pavādaḥ. vidyāsambandhavācibhyas tāvat hoturāgataṃ hautṛkam. pautṛkam.
yonisambandhavācibhyaḥ bhrātṛkam. svāsṛkam. mātṛkam. taparakaraṇam mukhasukhārtham.
vidyāyonibhyām anyatra, sāvitram.
Kāśikāvṛttī2: ṛtaṣṭhañ 4.3.78 vidyāyonisambandhebhyaḥ ityeva. ṛkārāntebhyaḥ prātipadikebhyo v See More
ṛtaṣṭhañ 4.3.78 vidyāyonisambandhebhyaḥ ityeva. ṛkārāntebhyaḥ prātipadikebhyo vidyāyonisambandhavācibhyaḥ ṭhañ pratyayo bhavati tata āgataḥ ityetasmin viṣaye. vuño 'pavādaḥ. vidyāsambandhavācibhyas tāvat hoturāgataṃ hautṛkam. pautṛkam. yonisambandhavācibhyaḥ bhrātṛkam. svāsṛkam. mātṛkam. taparakaraṇam mukhasukhārtham. vidyāyonibhyām anyatra, sāvitram.
Nyāsa2: ṛtaṣṭhañ. , 4.3.78 "taparakaraṇaṃ mukhasukhārtham" iti. atha dīrghaniv See More
ṛtaṣṭhañ. , 4.3.78 "taparakaraṇaṃ mukhasukhārtham" iti. atha dīrghanivṛttyarthaṃ kasmānna bhavati? asambhavāt. na hi vidyāyonisambandhiṣu kiñcidṛkārāntaṃ prātipadikamasti yannivṛttyarthastakāraḥ syāt॥
Bālamanoramā1: ñataṣṭhañ. ṛdantādvidyāyonisambandhavācina ityarthaḥ. `tata āgata9; ityeva. Sū #1436 See More
ñataṣṭhañ. ṛdantādvidyāyonisambandhavācina ityarthaḥ. `tata āgata' ityeva. hautṛkaṃ
bhrātṛkamiti. ukaḥ paratvāṭṭhasya kaḥ.
Bālamanoramā2: ṛtaṣṭhañ 1436, 4.3.78 ñataṣṭhañ. ṛdantādvidyāyonisambandhavācina ityarthaḥ. &quo See More
ṛtaṣṭhañ 1436, 4.3.78 ñataṣṭhañ. ṛdantādvidyāyonisambandhavācina ityarthaḥ. "tata āgata" ityeva. hautṛkaṃ bhrātṛkamiti. ukaḥ paratvāṭṭhasya kaḥ.
Tattvabodhinī1: ṛtaṣṭhañ. `vidyayonisaṃbandhebhyaḥ' iti vartatesa tadāha—vuño'pavāda iti.
Sū #1125 See More
ṛtaṣṭhañ. `vidyayonisaṃbandhebhyaḥ' iti vartatesa tadāha—vuño'pavāda iti.
`uṣka'ñiti vaktavye taparakaraṇaṃ ṭhañgrahaṇaṃ ca cintyaprayojanamiti prāñcaḥ. `pautṛkī
vidye'tyatra ṅībarthaṃ ṭhañgrahaṇamiti tu tattvam. na ca `ṭiḍḍhe'ti sūtre
kañgrahaṇānṅīpsidhyatīti vācyaṃ, yādṛśī,tadṛśīkatyādyasiddheḥ.
tadanubandhakagrahaṇenā'tadanubandhakasyā'grahaṇāt, l`tyadādiṣu dṛśaḥṭaiti kaño
dvyanubandhakatvāt. taparakaraṇaṃ vihāya `uṣṭha'ñityeva suvacamityāhuḥ.
Tattvabodhinī2: ṛtaṣṭhañ 1125, 4.3.78 ṛtaṣṭhañ. "vidyayonisaṃbandhebhyaḥ" iti vartates See More
ṛtaṣṭhañ 1125, 4.3.78 ṛtaṣṭhañ. "vidyayonisaṃbandhebhyaḥ" iti vartatesa tadāha---vuño'pavāda iti. "uṣka"ñiti vaktavye taparakaraṇaṃ ṭhañgrahaṇaṃ ca cintyaprayojanamiti prāñcaḥ. "pautṛkī vidye"tyatra ṅībarthaṃ ṭhañgrahaṇamiti tu tattvam. na ca "ṭiḍḍhe"ti sūtre kañgrahaṇānṅīpsidhyatīti vācyaṃ, yādṛśī,tadṛśīkatyādyasiddheḥ. tadanubandhakagrahaṇenā'tadanubandhakasyā'grahaṇāt, l"tyadādiṣu dṛśaḥṭaiti kaño dvyanubandhakatvāt. taparakaraṇaṃ vihāya "uṣṭha"ñityeva suvacamityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents