Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋतष्ठञ् ṛtaṣṭhañ
Individual Word Components: ṛtaḥ ṭhañ
Sūtra with anuvṛtti words: ṛtaḥ ṭhañ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tataḥ (4.3.74), āgataḥ (4.3.74), vidyāyonisambandhebhyaḥ (4.3.77)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((ṭhañ)) comes in the sense of 'come thence', after a word ending in short ((ṛ)), and denoting a person related through learning or blood. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] ṭhaÑ is introduced [after 3.1.2 a nominal stem 1.1 ending in 1.1.72] short r̥(T) designating a person related through transmitted knowlege or consanguinity 77, ending in 1.1.72 the fifth sUP triplet to denote `arrived from there' 74. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.74, 4.3.77


Commentaries:

Kāśikāvṛttī1: vidyāyonisambandhebhyaḥ ityeva. ṛkārāntebhyaḥ prātipadikebhyo vidyāyonisambandha   See More

Kāśikāvṛttī2: ṛtaṣṭhañ 4.3.78 vidyāyonisambandhebhyaḥ ityeva. ṛkārāntebhyaḥ prātipadikebhyo v   See More

Nyāsa2: ṛtaṣṭhañ. , 4.3.78 "taparakaraṇaṃ mukhasukhārtham" iti. atha dīrghaniv   See More

Bālamanoramā1: ñataṣṭhañ. ṛdantādvidyāyonisambandhavācina ityarthaḥ. `tata āgata9; ityeva. Sū #1436   See More

Bālamanoramā2: ṛtaṣṭhañ 1436, 4.3.78 ñataṣṭhañ. ṛdantādvidyāyonisambandhavācina ityarthaḥ. &quo   See More

Tattvabodhinī1: ṛtaṣṭhañ. `vidyayonisaṃbandhebhyaḥ' iti vartatesa tadāha—vuño'pada iti. Sū #1125   See More

Tattvabodhinī2: ṛtaṣṭhañ 1125, 4.3.78 ṛtaṣṭhañ. "vidyayonisaṃbandhebhyaḥ" iti vartates   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions