Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अध्यायेष्वेवर्षेः adhyāyeṣvevarṣeḥ
Individual Word Components: adhyāyeṣu eva ṛṣeḥ
Sūtra with anuvṛtti words: adhyāyeṣu eva ṛṣeḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tatra (4.3.53), bhavaḥ (4.3.53), tasya (4.3.66), vyākhyānaḥ (4.3.66), vyākhyātavyanāmnaḥ (4.3.66)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((ṭhañ)) comes after the name of an explainable work called after a {R}ishi, in the senses of 'occurring therein' or 'a commantary thereon', when it refers to an Adhyaya only. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭhaÑ 67 is introduced after 3.1.2 a nominal stem 1.1] designating the name of a Vedic seer (ŕṣe-ḥ) [ending in 1.1.72 the sixth sUP triplet to denote a commentary on that text 66 and also `being or obtaining therein' 53] to derive a stem indicating a chapter only (adhy-āyé-ṣu=éva). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.53, 4.3.66, 4.3.67


Commentaries:

Kāśikāvṛttī1: ṛṣiśabdāḥ pravarnāmadheyāni, tebhyaḥ ṛṣiśabdebhyo bhavavyākhyānayoḥ arthayoḥha   See More

Kāśikāvṛttī2: adhyāyeṣveva rṣeḥ 4.3.69 ṛṣiśabdāḥ pravarnāmadheyāni, tebhyaḥ ṛṣiśabdebhyo bhav   See More

Nyāsa2: adhyāyeṣvevarṣeḥ. , 4.3.69

Bālamanoramā1: adhyāyeṣvevarṣeḥ. mantro vasiṣṭha iti. lakṣaṇayeti bhāvaḥ. vāsiṣṭhiko'dhyāya it Sū #1427   See More

Bālamanoramā2: adhyāye�ovarṣeḥ 1427, 4.3.69 adhyāyeṣvevarṣeḥ. mantro vasiṣṭha iti. lakṣaṇayeti    See More

Tattvabodhinī1: adhyāyeṣvevarṣeḥ. evakāraḥ spaṣṭapratipattyarthaḥ. vāsiṣaṭhīti. bhavārthe'ṇ. Sū #1117

Tattvabodhinī2: adhyāyeṣvevarṣeḥ 1117, 4.3.69 adhyāyeṣvevarṣeḥ. evakāraḥ spaṣṭapratipattyarthaḥ.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions