Kāśikāvṛttī1: ṛṣiśabdāḥ pravarnāmadheyāni, tebhyaḥ ṛṣiśabdebhyo bhavavyākhyānayoḥ arthayoḥ ṭha See More
ṛṣiśabdāḥ pravarnāmadheyāni, tebhyaḥ ṛṣiśabdebhyo bhavavyākhyānayoḥ arthayoḥ ṭhañ
pratayo bhavati aṇo 'pavādaḥ adhyāyeṣveva pratyayārthe viśeṣaṇeṣu. vyākhyātavyanāmnaḥ
ityanuvartate, tatsāhacaryādṛṣiśabdair grantha ucyate. vasiṣṭhasya vyākhyānaḥ tatra
bhavo vā vāsiṣṭhiko 'dhyāyaḥ. vaiśvāmitrikaḥ. adhyāyeṣu iti kim? vāsiṣṭhī ṛk.
Kāśikāvṛttī2: adhyāyeṣveva rṣeḥ 4.3.69 ṛṣiśabdāḥ pravarnāmadheyāni, tebhyaḥ ṛṣiśabdebhyo bhav See More
adhyāyeṣveva rṣeḥ 4.3.69 ṛṣiśabdāḥ pravarnāmadheyāni, tebhyaḥ ṛṣiśabdebhyo bhavavyākhyānayoḥ arthayoḥ ṭhañ pratayo bhavati aṇo 'pavādaḥ adhyāyeṣveva pratyayārthe viśeṣaṇeṣu. vyākhyātavyanāmnaḥ ityanuvartate, tatsāhacaryādṛṣiśabdair grantha ucyate. vasiṣṭhasya vyākhyānaḥ tatra bhavo vā vāsiṣṭhiko 'dhyāyaḥ. vaiśvāmitrikaḥ. adhyāyeṣu iti kim? vāsiṣṭhī ṛk.
Nyāsa2: adhyāyeṣvevarṣeḥ. , 4.3.69
Bālamanoramā1: adhyāyeṣvevarṣeḥ. mantro vasiṣṭha iti. lakṣaṇayeti bhāvaḥ. vāsiṣṭhiko'dhyāya
it Sū #1427 See More
adhyāyeṣvevarṣeḥ. mantro vasiṣṭha iti. lakṣaṇayeti bhāvaḥ. vāsiṣṭhiko'dhyāya
iti. kaścidgranthaviśeṣo'yam. vāsiṣṭhī ṛgiti. ṛco'dhyāyasamākhyā'bhāvānna ṭhañiti
bhāvaḥ.
Bālamanoramā2: adhyāye�ovarṣeḥ 1427, 4.3.69 adhyāyeṣvevarṣeḥ. mantro vasiṣṭha iti. lakṣaṇayeti See More
adhyāye�ovarṣeḥ 1427, 4.3.69 adhyāyeṣvevarṣeḥ. mantro vasiṣṭha iti. lakṣaṇayeti bhāvaḥ. vāsiṣṭhiko'dhyāya iti. kaścidgranthaviśeṣo'yam. vāsiṣṭhī ṛgiti. ṛco'dhyāyasamākhyā'bhāvānna ṭhañiti bhāvaḥ.
Tattvabodhinī1: adhyāyeṣvevarṣeḥ. evakāraḥ spaṣṭapratipattyarthaḥ. vāsiṣaṭhīti.
bhavārthe'ṇ. Sū #1117
Tattvabodhinī2: adhyāyeṣvevarṣeḥ 1117, 4.3.69 adhyāyeṣvevarṣeḥ. evakāraḥ spaṣṭapratipattyarthaḥ. See More
adhyāyeṣvevarṣeḥ 1117, 4.3.69 adhyāyeṣvevarṣeḥ. evakāraḥ spaṣṭapratipattyarthaḥ. vāsiṣaṭhīti. bhavārthe'ṇ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents