Kāśikāvṛttī1: dikpūrvapadādardhāntāt prātipadikāt ṭhañ pratyayo bhavati, cakārād yat ca śaiṣik See More
dikpūrvapadādardhāntāt prātipadikāt ṭhañ pratyayo bhavati, cakārād yat ca śaiṣikaḥ.
aṇo 'pavādaḥ. paurvārdhikam. pūrvārdhyam. dākṣiṇārdhikam, dakṣiṇārdhyam.
padagrahaṇaṃ svarūpavidhinivāraṇārtham.
Kāśikāvṛttī2: dikpūrvapadāṭ ṭhañ ca 4.3.6 dikpūrvapadādardhāntāt prātipadikāt ṭhañ pratyayo b See More
dikpūrvapadāṭ ṭhañ ca 4.3.6 dikpūrvapadādardhāntāt prātipadikāt ṭhañ pratyayo bhavati, cakārād yat ca śaiṣikaḥ. aṇo 'pavādaḥ. paurvārdhikam. pūrvārdhyam. dākṣiṇārdhikam, dakṣiṇārdhyam. padagrahaṇaṃ svarūpavidhinivāraṇārtham.
Nyāsa2: dikpūrvapadāṭṭhañca. , 4.3.6 "paurvārddhikam" iti. pūrvasminnarthe jāt See More
dikpūrvapadāṭṭhañca. , 4.3.6 "paurvārddhikam" iti. pūrvasminnarthe jātaḥ. " taddhitārtha" 2.1.50 ityādinā samāsaḥ,tatastaddhitaḥ. atha padagrahaṇaṃ kimartham, dikpūrvādityevocyeta? ityāha-- "padagrahaṇam" ityādi. asati hi padagrahaṇe svarūpavidhiḥ syāt, tataśca digarddhe jāta ityatraiva syāt. padagrahaṇe tu sati yannāma kiñcid()diksambandhiḥ pūrvapadaṃ tasya grahaṇamupapannaṃ bhavati॥
Bālamanoramā1: dikpūrvapadāyaṭṭhañ ca. ardhādityeva. parāvarapūrvārdhaśabdātpūrvasūtreṇa
yadev Sū #1356 See More
dikpūrvapadāyaṭṭhañ ca. ardhādityeva. parāvarapūrvārdhaśabdātpūrvasūtreṇa
yadeva, viśiṣya vihitatvāt.
Bālamanoramā2: dikpūrvapadāṭṭhañca 1356, 4.3.6 dikpūrvapadāyaṭṭhañ ca. ardhādityeva. parāvarapū See More
dikpūrvapadāṭṭhañca 1356, 4.3.6 dikpūrvapadāyaṭṭhañ ca. ardhādityeva. parāvarapūrvārdhaśabdātpūrvasūtreṇa yadeva, viśiṣya vihitatvāt.
Tattvabodhinī1: dik. pūrvapadagrahaṇaṃ svarūpavidhinirāsārthamityāhuḥ. Sū #1069
Tattvabodhinī2: dikpūrvapadāṭṭhañca 1069, 4.3.6 dik. pūrvapadagrahaṇaṃ svarūpavidhinirāsārthamit See More
dikpūrvapadāṭṭhañca 1069, 4.3.6 dik. pūrvapadagrahaṇaṃ svarūpavidhinirāsārthamityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents