Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अव्ययीभावाच्च avyayībhāvācca
Individual Word Components: avyayībhāvāt ca
Sūtra with anuvṛtti words: avyayībhāvāt ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tatra (4.3.53), bhavaḥ (4.3.53), ñyaḥ (4.3.58)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

After an Avyayûbhâva Compound, the affix ((ñya)) is employed, in the sense of 'who stays there.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 Ñya 58] is also (ca) introduced [after 3.1.2 a nominal stem 1.1] consisting of an Avyayī-bhāvá compound (2.1.6) [to denote `being or obtaining therein' 53]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.53, 4.3.58


Commentaries:

Kāśikāvṛttī1: avyayībhāvasaṃjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaityetasm   See More

Kāśikāvṛttī2: avyayībhāvāc ca 4.3.59 avyayībhāvasaṃjñākāt prātipadikāc ca ñyaḥ pratyayo bhava   See More

Nyāsa2: avyayībhāvācca. , 4.3.59 "kiṃ tarhi" ityādi. kathaṃ punaravyayībdi   See More

Bālamanoramā1: avyayībhāvācca. `ñya' iti śeṣaḥ.\t bhāṣye na dṛṣṭaṃ, tathāpi digadigaṇapāṭ Sū #1415   See More

Bālamanoramā2: avyayībhāvācca 1415, 4.3.59 avyayībhāvācca. "ñya" iti śeṣaḥ. parimuk   See More

Tattvabodhinī1: avya. parimukhamiti. yadi pariśabdādiha varjanaṃ gamyate, tadā`apaparibahirca Sū #1111   See More

Tattvabodhinī2: avyayībhāvācca 1111, 4.3.59 avya. parimukhamiti. yadi pariśabdādiha varjanaṃ gam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions