Kāśikāvṛttī1: avyayībhāvasaṃjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ ityetasm See More
avyayībhāvasaṃjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ ityetasmin
viṣaye. aṇo 'pavādaḥ. na ca sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ.
parimukhādīnāṃ ca gaṇapāṭhasya etadeva prayojanam. teṣāṃ viśeṣaṇam avyayībhāvagrahaṇam.
parimukhaṃ bhavaṃ pārimukham. pārihanavyam. parimukhāderanyatra na bhavati, aupakūlam. parimukha.
parihanu. paryoṣṭha. paryulūkhala. parisīra. anusīra. upasīra. upasthala. upakalāpa. anupatha.
anukhaḍga. anutila. anuśīta. anumāṣa. anuyava. anuyūpa. anuvaṃśa.
Kāśikāvṛttī2: avyayībhāvāc ca 4.3.59 avyayībhāvasaṃjñākāt prātipadikāc ca ñyaḥ pratyayo bhava See More
avyayībhāvāc ca 4.3.59 avyayībhāvasaṃjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ ityetasmin viṣaye. aṇo 'pavādaḥ. na ca sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ. parimukhādīnāṃ ca gaṇapāṭhasya etadeva prayojanam. teṣāṃ viśeṣaṇam avyayībhāvagrahaṇam. parimukhaṃ bhavaṃ pārimukham. pārihanavyam. parimukhāderanyatra na bhavati, aupakūlam. parimukha. parihanu. paryoṣṭha. paryulūkhala. parisīra. anusīra. upasīra. upasthala. upakalāpa. anupatha. anukhaḍga. anutila. anuśīta. anumāṣa. anuyava. anuyūpa. anuvaṃśa.
Nyāsa2: avyayībhāvācca. , 4.3.59 "kiṃ tarhi" ityādi. kathaṃ punaravyayībhāvādi See More
avyayībhāvācca. , 4.3.59 "kiṃ tarhi" ityādi. kathaṃ punaravyayībhāvāditi sāmānyenocyamānaḥ pratyayaḥ parimukhādereva? ityata āha-- "parimukhādīnāñca" ityādi. caśabdo hetau. na hrantat kāryamasti parimukhādigaṇapāṭhasya. tatra yadyapyetadapi na syāt, vidhyarthameva tasya syāt, tasmāt parimukhādereva bhavati, na sarvasmādavyayībhāvāt. yadyevam, parimukhāderityevaṃ vaktavyamityāha-- "teṣām" ityādi. yadi hi parimukhāderityucyate, tato'satyavyayībhāvagrahaṇe tatpuruṣebhyo'pi parimukhādibhyaḥ pratyayaḥ syāt, ta()smastu sati na bhavati-- parigataṃ mukhaṃ parimukhamiti prādisamāsaḥ, tatra bhavaḥ parimukhaḥ; aṇeva bhavati. api cottarārdhamavyayībhāvagrahaṇamavaśyameva katrtavyam-- "antaḥpūrvapadāṭṭhañ" 4.3.60. "grāmātparyanupūrvāt" 4.3.61 ityavyayībhāvādyathā syāt. "pārihanavyam" iti. "orguṇaḥra" 6.4.146, "vānto yi pratyaye" 6.1.76 ityavādeśaḥ. "aupakūlam" iti. "avyayaṃ vibhakti" 2.1.6 ityādinā'vyayībhāvaḥ. eṣa ca parimukhādiṣu na paṭha()ta ityaṇeva bhavati. atra piramukhamiti kathamavyayībhāvaḥ? yāvatā apaparibahirañcavaḥ pañcamyā 2.1.11 samasyante, pañcamī ca pariṇā karmapravacanīyena yoge bhavati, karmapravacanīyasaṃjñā tu "apaparī vardane" 1.4.87 ityanena, na ca parimukhe varjanaṃ gamyate, kiṃ tarhi? sarvatobhāvaḥ? evaṃ tarhi "avyayam" 2.1.6 iti yogavibhāgavyayībhāvo bhaviṣyati.
anye tu ye'tra parihanuprabhṛtayo'vyayībhāvāḥ, te "apaparibahirañcavaḥ pañcamyā" 2.1.11 ityanenaiva bhavanti. atra yeṣvapi varjanaṃ na gamyate, tatasteṣvayi "avyayam" 2.1.6 iti yogavibhāgenaiva. ye tūpasīrādaya upapūrvāḥ, te sāmīpye "avyayam" 2.1.6 ityādinā. "anugaṅgam" iti. "yasya cāyāmaḥ" 2.1.15 ityavyayabhāvaḥ. anye tu ye'nusīrādayo'nupūrvāste paścādarthe'vyayamityādinā॥
Bālamanoramā1: avyayībhāvācca. `ñya' iti śeṣaḥ.\t
bhāṣye na dṛṣṭaṃ, tathāpi digadigaṇapāṭ Sū #1415 See More
avyayībhāvācca. `ñya' iti śeṣaḥ.\t
bhāṣye na dṛṣṭaṃ, tathāpi digadigaṇapāṭhānantaraṃ parimukhādigaṇapāṭhasāmathryādihāvyayībhāvapadaṃ
parimukhādiparamiti gamyate. na hraṣṭādhyāyyāṃ parimukhādigaṇasya kāryāntaramasti.
aupakūla iti. upakūlaṃ bhava ityarthaḥ. avyayībhāvatve'pi parimukhādyanantarbhāvānna ñyaḥ.
Bālamanoramā2: avyayībhāvācca 1415, 4.3.59 avyayībhāvācca. "ñya" iti śeṣaḥ. parimukhā See More
avyayībhāvācca 1415, 4.3.59 avyayībhāvācca. "ñya" iti śeṣaḥ. parimukhādibhya iti. yadyapīdaṃ vārtikaṃ bhāṣye na dṛṣṭaṃ, tathāpi digadigaṇapāṭhānantaraṃ parimukhādigaṇapāṭhasāmathryādihāvyayībhāvapadaṃ parimukhādiparamiti gamyate. na hraṣṭādhyāyyāṃ parimukhādigaṇasya kāryāntaramasti. aupakūla iti. upakūlaṃ bhava ityarthaḥ. avyayībhāvatve'pi parimukhādyanantarbhāvānna ñyaḥ.
Tattvabodhinī1: avya. parimukhamiti. yadi pariśabdādiha varjanaṃ gamyate, tadā`apaparibahirañca Sū #1111 See More
avya. parimukhamiti. yadi pariśabdādiha varjanaṃ gamyate, tadā`apaparibahirañcavaḥ
pañcamye'tyabyayībhāvaḥ. yadi tu sartobhāvaḥ, tadā tvasmādeva nipātanādabyayībhāva
ityāhuḥ.
digādigaṇānanteraṃ parimukha, parihanu, paryāṣṭha, paryulūkhaletyādi parimukhāḥ digaṇaḥ
paṭa\ufffdte, tatsāhacaryādiha sūtre'vyayībhāvaśabdena parimukhādireva gṛhrate. tasya
gaṇas. kāryāntarā'bhāvāditi. nanvevaṃ `parimukhāde'riti sūtraṃ viśiṣyaiva kriyatāṃ,
kimanena prayāsena?. uttaratra `avyayībhāvā'dityasyāpekṣāyamapi tatraiva
tatkaraṇaucityāditi cet. atāriha haradattaḥ—`parimukhādeḥ'ityucyamāne
bahuvrīhitatpuruṣebhyo'pi ñaḥ syāt, avyayībhāvagrahaṇāttu tebhyo'ṇeva bhavatīti.
parimukhādigaṇe pratiśākhaśabdo'pi bodhyaḥ. tathā ca`śākhṛ vyāptau'iti dhātau pratiśākhaṃ
bhavaṃ prātiśākhyam. `avyayībhāvācce'ti bhavārthe ña iti mādhavaḥ.
Tattvabodhinī2: avyayībhāvācca 1111, 4.3.59 avya. parimukhamiti. yadi pariśabdādiha varjanaṃ gam See More
avyayībhāvācca 1111, 4.3.59 avya. parimukhamiti. yadi pariśabdādiha varjanaṃ gamyate, tadā"apaparibahirañcavaḥ pañcamye"tyabyayībhāvaḥ. yadi tu sartobhāvaḥ, tadā tvasmādeva nipātanādabyayībhāva ityāhuḥ.parimukhādibhyaeveṣyate. parimukhādibhya eveti. ayaṃ bhāvaḥ---digādigaṇānanteraṃ parimukha, parihanu, paryāṣṭha, paryulūkhaletyādi parimukhāḥ digaṇaḥ paṭa()te, tatsāhacaryādiha sūtre'vyayībhāvaśabdena parimukhādireva gṛhrate. tasya gaṇas. kāryāntarā'bhāvāditi. nanvevaṃ "parimukhāde"riti sūtraṃ viśiṣyaiva kriyatāṃ, kimanena prayāsena(). uttaratra "avyayībhāvā"dityasyāpekṣāyamapi tatraiva tatkaraṇaucityāditi cet. atāriha haradattaḥ---"parimukhādeḥ"ityucyamāne bahuvrīhitatpuruṣebhyo'pi ñaḥ syāt, avyayībhāvagrahaṇāttu tebhyo'ṇeva bhavatīti. parimukhādigaṇe pratiśākhaśabdo'pi bodhyaḥ. tathā ca"śākhṛ vyāptau"iti dhātau pratiśākhaṃ bhavaṃ prātiśākhyam. "avyayībhāvācce"ti bhavārthe ña iti mādhavaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents