Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अर्धाद्यत्‌ ardhādyat‌
Individual Word Components: ardhāt yat
Sūtra with anuvṛtti words: ardhāt yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((yat)) comes after the word ((ardha)) in the remaining senses. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] yàT is introduced [after 3.1.2 the nominal stem 1.1] árdha- `half' [to denote previously unspecified meanings 2.92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhyam. sapūrvapadāṭ   See More

Kāśikāvṛttī2: ardhād yat 4.3.4 ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhy   See More

Nyāsa2: ardhādyat . , 4.3.4

Bālamanoramā1: ardhāt. adhrya iti. ardhe jātādirityarthaḥ. `sapūrvapadāṭṭhañ vācyaḥ' iti Sū #1354   See More

Bālamanoramā2: ardhādyat 1354, 4.3.4 ardhāt. adhrya iti. ardhe jātādirityarthaḥ. "sarvap   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions