Kāśikāvṛttī1: ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhyam. sapūrvapadāṭ ṭ See More
ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhyam. sapūrvapadāṭ ṭhañ
vaktavyaḥ. bāleyārdhikam. gautamārdhikam.
Kāśikāvṛttī2: ardhād yat 4.3.4 ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhy See More
ardhād yat 4.3.4 ardhaśabdāt yat pratyayo bhavati śaiṣikaḥ. aṇo 'pavādaḥ. ardhyam. sapūrvapadāṭ ṭhañ vaktavyaḥ. bāleyārdhikam. gautamārdhikam.
Nyāsa2: ardhādyat . , 4.3.4
Bālamanoramā1: ardhāt. adhrya iti. ardhe jātādirityarthaḥ. `sapūrvapadāṭṭhañ vācyaḥ' iti
Sū #1354 See More
ardhāt. adhrya iti. ardhe jātādirityarthaḥ. `sapūrvapadāṭṭhañ vācyaḥ' iti
vārtikaṃ bhāṣye sthitam. bāleyārdhikaḥ.
Bālamanoramā2: ardhādyat 1354, 4.3.4 ardhāt. adhrya iti. ardhe jātādirityarthaḥ. "sapūrvap See More
ardhādyat 1354, 4.3.4 ardhāt. adhrya iti. ardhe jātādirityarthaḥ. "sapūrvapadāṭṭhañ vācyaḥ" iti vārtikaṃ bhāṣye sthitam. bāleyārdhikaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents