Kāśikāvṛttī1: pathiśabdād vun pratyayo bhavati, tatra jātaḥ ityetasmin viṣaye 'ṇo 'pavādaḥ.
pr See More
pathiśabdād vun pratyayo bhavati, tatra jātaḥ ityetasmin viṣaye 'ṇo 'pavādaḥ.
pratyaya. saṃniyogena ca pathaḥ pantha ityayam ādeśaḥ bhavati. pathi jātaḥ panthakaḥ.
Kāśikāvṛttī2: pathaḥ pantha ca 4.3.29 pathiśabdād vun pratyayo bhavati, tatra jātaḥ ityetasmi See More
pathaḥ pantha ca 4.3.29 pathiśabdād vun pratyayo bhavati, tatra jātaḥ ityetasmin viṣaye 'ṇo 'pavādaḥ. pratyaya. saṃniyogena ca pathaḥ pantha ityayam ādeśaḥ bhavati. pathi jātaḥ panthakaḥ.
Nyāsa2: pathaḥ pantha ca. , 4.3.29
"ekadeśāvikṛtasya" ityādi. "amāvasyad See More
pathaḥ pantha ca. , 4.3.29
"ekadeśāvikṛtasya" ityādi. "amāvasyadanyatarasyām" 3.1.122 ityatra ṇyatyavṛddhireva nipātyate. avṛddhistu vṛddherekādeśabhūtatayā vikāro bhavatītyekadeśavivṛtamamāvasyāśabdasyopapadyate. ye tu sandhivelādiṣu hyasvopadhamadhīyate, teṣāṃ vṛddhyupadhasya grahaṇaṃ na prāpnoti, na hi vikṛtiḥ prakṛtiṃ gṛhṇāti. tasmāddīrgha eva pāṭho yuktaḥ॥.
Tattvabodhinī1: a ca. amāvāsyāśabdādakārapratyayaḥ syāt. ayamapi pūrvavadubhābhyāṃ bodhyaḥ.
amā Sū #1087 See More
a ca. amāvāsyāśabdādakārapratyayaḥ syāt. ayamapi pūrvavadubhābhyāṃ bodhyaḥ.
amāvāsya iti. hyasvamadhyāttu amāvasyaḥ.\t
Tattvabodhinī2: a ca 1087, 4.3.29 a ca. amāvāsyāśabdādakārapratyayaḥ syāt. ayamapi pūrvavadubhāb See More
a ca 1087, 4.3.29 a ca. amāvāsyāśabdādakārapratyayaḥ syāt. ayamapi pūrvavadubhābhyāṃ bodhyaḥ. amāvāsya iti. hyasvamadhyāttu amāvasyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents