Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पथः पन्थ च pathaḥ pantha ca
Individual Word Components: pathaḥ pantha (luptaprathamāntanirdeśaḥ) ca
Sūtra with anuvṛtti words: pathaḥ pantha (luptaprathamāntanirdeśaḥ) ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tatra (4.3.25), jātaḥ (4.3.25), vun (4.3.28)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((vun)) comes after the word ((path)) in the sense of 'produced therein', and thereby in the room of ((path)), the substitute is ((pantha))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 vuN 28 is introduced after 3.1.2 the nominal stem 1.1] páthin- `path' [ending in 1.1.72 the seventh sUP triplet to denote `born in that (place)' 25] and the substitute pántha- replaces (the whole of 1.1.55) the nominal stem. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.25, 4.3.28


Commentaries:

Kāśikāvṛttī1: pathiśabdād vun pratyayo bhavati, tatra jātaḥ ityetasmin viṣaye 'ṇo 'pavādaḥ. pr   See More

Kāśikāvṛttī2: pathaḥ pantha ca 4.3.29 pathiśabdād vun pratyayo bhavati, tatra jātaḥ ityetasmi   See More

Nyāsa2: pathaḥ pantha ca. , 4.3.29 "ekadeśāvikṛtasya" ityādi. ";avasyad   See More

Tattvabodhinī1: a ca. amāvāsyāśabdādakārapratyayaḥ syāt. ayamapi pūrvavadubhābhyāṃ bodhyaḥ. a Sū #1087   See More

Tattvabodhinī2: a ca 1087, 4.3.29 a ca. amāvāsyāśabdādakārapratyayaḥ syāt. ayamapi pūrvavadubhāb   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions