Kāśikāvṛttī1:
prāvṛṭśabdāt saptamīsamarthāj jātaḥ ityetasminnarthe ṭhap pratyayo bhavati.
eṇya
See More
prāvṛṭśabdāt saptamīsamarthāj jātaḥ ityetasminnarthe ṭhap pratyayo bhavati.
eṇyasya apavādaḥ. pakāraḥ svarārthaḥ. prāvṛṣi jātaḥ prāvṛṣikaḥ.
Kāśikāvṛttī2:
prāvṛṣaṣṭhap 4.3.26 prāvṛṭśabdāt saptamīsamarthāj jātaḥ ityetasminnarthe ṭhap p
See More
prāvṛṣaṣṭhap 4.3.26 prāvṛṭśabdāt saptamīsamarthāj jātaḥ ityetasminnarthe ṭhap pratyayo bhavati. eṇyasya apavādaḥ. pakāraḥ svarārthaḥ. prāvṛṣi jātaḥ prāvṛṣikaḥ.
Nyāsa2:
prāvṛṣaṣṭhap. , 4.3.26 "eṇyasyāpavādaḥ" iti. "prāvṛṣa eṇyaḥ"
See More
prāvṛṣaṣṭhap. , 4.3.26 "eṇyasyāpavādaḥ" iti. "prāvṛṣa eṇyaḥ" 4.3.17 iti prāptasya॥
Laghusiddhāntakaumudī1:
eṇyāpavādaḥ. prāvṛṣikaḥ.. Sū #1091
Laghusiddhāntakaumudī2:
prāvṛṣaṣṭhap 1091, 4.3.26 eṇyāpavādaḥ. prāvṛṣikaḥ॥
Bālamanoramā1:
prāvṛṣaṣṭhap. ṭhapaḥ pittvam `anudāttau suppitau' iti svārārtham.
eṇyasyet Sū #1374
See More
prāvṛṣaṣṭhap. ṭhapaḥ pittvam `anudāttau suppitau' iti svārārtham.
eṇyasyeti. `prāvṛṣa eṇyaḥ' iti vihitasyetyarthaḥ. evaṃca `prāvṛṣa emyaḥ' iti
sūtraṃ jātādanyārthamiti paryavasyati.
Bālamanoramā2:
prāvṛṣaṣṭhap 1374, 4.3.26 prāvṛṣaṣṭhap. ṭhapaḥ pittvam "anudāttau suppitau&
See More
prāvṛṣaṣṭhap 1374, 4.3.26 prāvṛṣaṣṭhap. ṭhapaḥ pittvam "anudāttau suppitau" iti svārārtham. eṇyasyeti. "prāvṛṣa eṇyaḥ" iti vihitasyetyarthaḥ. evaṃca "prāvṛṣa emyaḥ" iti sūtraṃ jātādanyārthamiti paryavasyati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents