Kāśikāvṛttī1: kālātityeva. sāyaṃ ciraṃ prāhṇe prage ityetebhyaḥ avyayebhyaśca kālavācibhyaḥ
ṭy See More
kālātityeva. sāyaṃ ciraṃ prāhṇe prage ityetebhyaḥ avyayebhyaśca kālavācibhyaḥ
ṭyuṭyulau pratyayau bhavataḥ, tayośca adiṣṭayoḥ tuḍāgamo bhavati. sāyantanam. cirantanam.
prāhṇetanam. pragetanam. avyayebhyaḥ doṣātanam. divātanam. sāyam iti makārāntaṃ
padam avyayam, tato 'vyayādeva siddhaḥ pratyayaḥ. yastu syaterantakarmaṇo ghañi
sāyaśabdas tasya idaṃ makārāntatvaṃ pratyayasanniyogena nipātyate. divasāvasānaṃ sāyaḥ.
ciraśabdasya api makārāntatvaṃ nipātyate. prāhṇe, prage ityekārāntatvam.
ciraparutparāribhyastno vaktavyaḥ. ciratnam. parutnam. parāritnam. pragasya chandasi
galopaśca. pratnam. agrapaścāḍḍimac. agrimam. paścimam. antāc ca iti
vaktavyam. antimam.
Kāśikāvṛttī2: sāyaṃciraṃprāhṇeprage 'vyayebhyaṣ ṭyuṭyulau tuṭ ca 4.3.23 kālātityeva. sāyaṃ ci See More
sāyaṃciraṃprāhṇeprage 'vyayebhyaṣ ṭyuṭyulau tuṭ ca 4.3.23 kālātityeva. sāyaṃ ciraṃ prāhṇe prage ityetebhyaḥ avyayebhyaśca kālavācibhyaḥ ṭyuṭyulau pratyayau bhavataḥ, tayośca adiṣṭayoḥ tuḍāgamo bhavati. sāyantanam. cirantanam. prāhṇetanam. pragetanam. avyayebhyaḥ doṣātanam. divātanam. sāyam iti makārāntaṃ padam avyayam, tato 'vyayādeva siddhaḥ pratyayaḥ. yastu syaterantakarmaṇo ghañi sāyaśabdas tasya idaṃ makārāntatvaṃ pratyayasanniyogena nipātyate. divasāvasānaṃ sāyaḥ. ciraśabdasya api makārāntatvaṃ nipātyate. prāhṇe, prage ityekārāntatvam. ciraparutparāribhyastno vaktavyaḥ. ciratnam. parutnam. parāritnam. pragasya chandasi galopaśca. pratnam. agrapaścāḍḍimac. agrimam. paścimam. antāc ca iti vaktavyam. antimam.
Nyāsa2: sāyañciramprāhṇeprage'vyayebhyaṣṭa�uṭa�ulau tuṭ ca. , 4.3.23 "kālāṭṭhañ&quo See More
sāyañciramprāhṇeprage'vyayebhyaṣṭa�uṭa�ulau tuṭ ca. , 4.3.23 "kālāṭṭhañ" 4.3.11 iti ṭhañi prāpte sāyamādibhyaḥ ṭa()uṭa()ulau vidhīyete, tayośca tuḍāgamaḥ. ṭhañapavādatvācc ṭa()uṭa()uloḥ. ṭhañaiva cchasya bādhitvādetābhyāṃ punaśchasya sampradhāraṇaiva nāsti. tena vṛddhādapi ṭa()uṭa()ulāveva bhavataḥ-- prāktanamiti. "tayośca" ityādi. yadyanādiṣṭayostuṭ syāt tadā yurūpau pratyayau na bhavata ityanādeśo na syāt. tasmādādiṣṭayostayoḥ kṛtādeśayostuḍāgamaḥ. etacca "ghakālataneṣu kāla nāmnaḥ" 6.3.16 iti nirdeśāllabhyate. na hranādiṣṭayostuḍ()vidhānena tanaśabda upapadyate. atha pratyayoṣṭitkaraṇaṃ kimartham, na tuṭa eva ṭittvena pratyayorapi ṭittvaṃ vijñāsyata iti, yatastad()grahaṇena grahaṇādāgamānām? naitadasti; yuktaṃ yat pratyayadharmā āgame bhavanti tasya pratyayabhaktatvāt, natvāgayadharmā pratyaye. tasmāṭṭitkāryārthaṃ pratyayorapi ṭittvamāsajyate. "syaterantakarmaṇaḥ" iti. "ṣo'ntakarmaṇi" (dhā.pā.1147) ityasya. "prāhṇe prage ityekārāntam" iti. nipātyata iti sambandhaḥ. nanu ca "ghakālataneṣu kālanāmnaḥ" 6.3.16 iti saptamyā alukaiva siddham, tadapārthakaṃ nipātanam? yatra tarhi saptamyartho nāsti tadarthaṃ nipānam --- grāhṇaḥ sa#oḍho'sya prāhṇetanaḥ, pragaḥ soḍho'sya pragetana iti. atra hi "tadasya soḍham" 4.3.52 iti prathamāsamarthātpratyayavidhānātsaptamyartho nāsti. tadabhāvatsaptamyapi nāstyeva.
"ciraparutparāribhyastno vaktavyaḥ" iti. vyākhyeya ityarthaḥ. vyākhyānaṃ tu "taddhitāḥ" 4.1.76 ityatraiva kṛtam. evamuttaratrāpi veditavyam. ciraśabdasya sūtre copādānāṭṭa()ulāvapi bhavataḥ.
"pragasya cchandasi galopaśca" iti.vaktavya iti sambandhaḥ. vaktavyaśabdasya sa evārthaḥ. vyākhyānāt tvihāpi "pratnapūrvavi()omāt thāl cchandasi" 5.3.111 itinipātanamāśritya katrtavyam.
"antācceti vaktavyam" (iti). antaśabdāḍ()ḍimajbhavatītyetadartarūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ tu kṛtameva. ḍimaco ḍitkaraṇaṃ paścādityasya ṭilopārtham. nanu ca "avyayānāṃ bhamātre ṭilopo vaktavyaḥ" (vā.842) ityanenaiva siddham? na sidhyati; anityatvāt tasya. yathā ārātīya ityatra na bhavati, tathehāpi na bhavatīti kasyacid()bhrānati syāt, atastannirāsārthaṃ ḍitkaraṇam॥
Laghusiddhāntakaumudī1: sāyamityādibhyaścaturbhyo'vyayebhyaśca kālavācibhyaṣṭyuṭyulau
stastayostuṭ ca. Sū #1089 See More
sāyamityādibhyaścaturbhyo'vyayebhyaśca kālavācibhyaṣṭyuṭyulau
stastayostuṭ ca. sāyantanam. cirantanam. prāhṇe prage anayoredantatvaṃ
nipātyate. prāhṇetanam. pragetanam. doṣātanam..
Laghusiddhāntakaumudī2: sāyañciramprāhṇeprage'vyayebhyaṣṭyuṭyulau tuṭ ca 1089, 4.3.23 sāyamityādibhyaśca See More
sāyañciramprāhṇeprage'vyayebhyaṣṭyuṭyulau tuṭ ca 1089, 4.3.23 sāyamityādibhyaścaturbhyo'vyayebhyaśca kālavācibhyaṣṭyuṭyulau stastayostuṭ ca. sāyantanam. cirantanam. prāhṇe prage anayoredantatvaṃ nipātyate. prāhṇetanam. pragetanam. doṣātanam॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents