Kāśikāvṛttī1: tālā'dibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati vikārāvayavayorarthayoḥ. mayaḍ See More
tālā'dibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati vikārāvayavayorarthayoḥ. mayaḍādīnām
apavādaḥ. tālaṃ dhanuḥ. bārhiṇam. aindrāliśam. tālāddhanuṣi. bārhiṇa. indrāliśa.
indrādṛśa. indrāyudha. cāpa. śyāmāka. pīyukṣā. tālādiḥ.
Kāśikāvṛttī2: tālā'dibhyo 'ṇ 4.3.152 tālā'dibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati vikārā See More
tālā'dibhyo 'ṇ 4.3.152 tālā'dibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati vikārāvayavayorarthayoḥ. mayaḍādīnām apavādaḥ. tālaṃ dhanuḥ. bārhiṇam. aindrāliśam. tālāddhanuṣi. bārhiṇa. indrāliśa. indrādṛśa. indrāyudha. cāpa. śyāmāka. pīyukṣā. tālādiḥ.
Nyāsa2: tālādibhyo'ṇ. , 4.3.150 "mayaḍādīnāmapavādaḥ" iti. ādiśabdenāñaḥ.prakṛ See More
tālādibhyo'ṇ. , 4.3.150 "mayaḍādīnāmapavādaḥ" iti. ādiśabdenāñaḥ.prakṛtibhedāt tayorbahutvasya vivakṣitvād dvayorapi bahuvacanam. tatra tālaśyāmākaśabdābhyāṃ vṛddhalakṣaṇasay mayaṭo'pavādaḥ. barhiṇo vikāro'vayavo veti "prāṇirajatādibhyo'ñ" 4.3.152 ityanena bārhiṇaśabdo'pi vikārāvayavapratyāntaḥ, tena tasmādañ "ñitaśca tatpratyayāt" 4.3.153 iti prāptasyāño'pavādaḥ. śeṣebhyastvindrāliśādibhyo'nudāttādilakṣaṇasyāñaḥ. liśidṛśibhyāmindra upapade "kaprakaraṇe mūlavibhujādibya upasaṃkhyānam" (vā.232) iti kapratyayaḥ. "anyeṣāmapi dṛśyate" 6.3.136 iti dīrghatvam. "gatikārakopapadāt kṛt" 6.2.138 iti kṛtsvareṇāntodāttau "indrāliśendrādṛśa" śabdo. "indrā ghu" śabdaḥ samāsasvareṇāntodāttaḥ. "capa sāntvane" (dhā.pā.399) "pacādyac" capaśabdo'ntodāttaḥ. pīyūkṣāśabdaḥ "laghāvante" (phi.sū.2.42) ityādinā madhyādāttaḥ. yadyapyasya ṭāpi kṛte "laghāvante" (phi.sū.2.42) nāsti, prāktu ṭāpo vidyata eva, tasyāmevāvasthāyāṃ madhyodāttatvaṃ bhavati.
"tālāddhanuṣi" iti paṭha()te. tālaśabdādaṇ pratyayo bhavati dhanuṣyabhidheya iti. tālaṃ dhanuḥ, tālamayamanyat. athāṇgrahaṇaṃ kimartham, na yathāvihitamevocyeta? naivaṃ śakyam; bārhiśabdād()vṛdiddhilakṣaṇo mayaṭ "ñitaśca tatpratyayāt" 4.3.153 ityaṇā bādhitaḥ. tatrārambhasāmathryādanmayaḍeva syāt. "śyāmāka"-śabdaḥ "laghāvante" (phi.sū.2.42) ityādinā madhyodāttaḥ. tasmāt "anudāttāderañ" 4.2.43. paratvād()vṛddhalakṣaṇena maya()ṭā bādhita itipunarārambhasāmathryādañeva syāt. aṇgrahamādaṇeva bhavati॥
Bālamanoramā1: tālādibhyo'ṇ. tālāddhanuṣīti. gaṇasūtramidam. tālaṃ dhanuriti. `nityaṃ
vṛddhe Sū #1509 See More
tālādibhyo'ṇ. tālāddhanuṣīti. gaṇasūtramidam. tālaṃ dhanuriti. `nityaṃ
vṛddhe'ti mayaṭo'pavādaḥ. aindrāyudhamiti. `anudāttādeścetyaño'pavādaḥ,
samāsasvareṇāntodāttatvāt.
Bālamanoramā2: tālādibhyo'ṇ 1509, 4.3.150 tālādibhyo'ṇ. tālāddhanuṣīti. gaṇasūtramidam. tālaṃ d See More
tālādibhyo'ṇ 1509, 4.3.150 tālādibhyo'ṇ. tālāddhanuṣīti. gaṇasūtramidam. tālaṃ dhanuriti. "nityaṃ vṛddhe"ti mayaṭo'pavādaḥ. aindrāyudhamiti. "anudāttādeścetyaño'pavādaḥ, samāsasvareṇāntodāttatvāt.
Tattvabodhinī1: tālādibhyo'ṇ. añmayaṭoriti. tālaśabdaśyāmākaśabdābhyāṃ vṛddhatvānmayaṭ
prāptaḥ. Sū #1174 See More
tālādibhyo'ṇ. añmayaṭoriti. tālaśabdaśyāmākaśabdābhyāṃ vṛddhatvānmayaṭ
prāptaḥ. barhiṇāṃ vikāro bārhiṇam. `prāṇirajatādibhyo'ñ'. tato `ñitaśca
tatpratyayā'dityañprāptaḥ, śeṣebhyastvanudāttāditvādañprāptaḥ. tathāhi
viśidṛśibhyāmindraśabda upapade mūlavibhujāditvātkaḥ. `anyeṣāmapī'ti dīrghaḥ.
indrāviśaḥ. indrādṛśaḥ. `capa sāntvane'pacādyac. `cāpapīyūkṣā'śabdo `laghāvante-
-iti madhyodāttaḥ `phiṣaḥ'ityadikārāṭṭāpaḥ prāgeva svarapravṛtteḥ. indrāyudhaśabdaḥ
samāsasvareṇāntodāttaḥ. aṇgrahaṇaṃ bādhakabādhānārtham. yathāvihitapratyayavidhau
bārhiśabdādvṛddhalakṣaṇo mayaṭ syāt, `ñitaśca tatpratyayā'dityaño bādhanena vacanasya
caritārthatvādityāhuḥ. tālāddhanuṣīti. gaṇasūtramidam. hāṭaka iti. iha vṛddhalakṣaṇo
mayaṭ prāptaḥ. tapanīyadeḥ–`anudāttādeśce'tyañprāptaḥ.
Tattvabodhinī2: tālādibhyo'ṇ 1174, 4.3.150 tālādibhyo'ṇ. añmayaṭoriti. tālaśabdaśyāmākaśabdābhyā See More
tālādibhyo'ṇ 1174, 4.3.150 tālādibhyo'ṇ. añmayaṭoriti. tālaśabdaśyāmākaśabdābhyāṃ vṛddhatvānmayaṭ prāptaḥ. barhiṇāṃ vikāro bārhiṇam. "prāṇirajatādibhyo'ñ". tato "ñitaśca tatpratyayā"dityañprāptaḥ, śeṣebhyastvanudāttāditvādañprāptaḥ. tathāhi viśidṛśibhyāmindraśabda upapade mūlavibhujāditvātkaḥ. "anyeṣāmapī"ti dīrghaḥ. indrāviśaḥ. indrādṛśaḥ. "capa sāntvane"pacādyac. "cāpapīyūkṣā"śabdo "laghāvante--iti madhyodāttaḥ "phiṣaḥ"ityadikārāṭṭāpaḥ prāgeva svarapravṛtteḥ. indrāyudhaśabdaḥ samāsasvareṇāntodāttaḥ. aṇgrahaṇaṃ bādhakabādhānārtham. yathāvihitapratyayavidhau bārhiśabdādvṛddhalakṣaṇo mayaṭ syāt, "ñitaśca tatpratyayā"dityaño bādhanena vacanasya caritārthatvādityāhuḥ. tālāddhanuṣīti. gaṇasūtramidam. hāṭaka iti. iha vṛddhalakṣaṇo mayaṭ prāptaḥ. tapanīyadeḥ--"anudāttādeśce"tyañprāptaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents