Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा रोगातपयोः vibhāṣā rogātapayoḥ
Individual Word Components: vibhāṣā rogātapayoḥ
Sūtra with anuvṛtti words: vibhāṣā rogātapayoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), kālāt (4.3.11), ṭhañ (4.3.11), śaradaḥ (4.3.12)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

The affix ((ṭhañ)) comes optionally in the reniaining senses after the word ((śarad)) when expressing illness or heat. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭhaÑ 11] is optionally (vibhāṣā) introduced [after 3.1.2 the nominal stem 1.1 śarád- 12 to denote previously unspecified meanings 2.92] for indicating either a disease (róga-) or `sunshine, heat' (°ātapáy-oḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.3.11, 4.3.12


Commentaries:

Kāśikāvṛttī1: śaradaḥ ityeva. roge ātape ca abhidheye śaracchabdāṭ ṭhañ pratyayo vā bhavati śa   See More

Kāśikāvṛttī2: vibhāṣā rogā'tapayoḥ 4.3.13 śaradaḥ ityeva. roge ātape ca abhidheye śaracchab   See More

Nyāsa2: vibhāṣā rogātapayoḥ. , 4.3.13

Bālamanoramā1: vibhāṣā rogātapayoḥ. `ṭha'ñiti śarada iti cānuvartate. śāradaṃ dadti. ña Sū #1363   See More

Bālamanoramā2: vibhāṣā rogātapayoḥ 1363, 4.3.13 vibhāṣā rogātapayoḥ. "ṭha"ñiti śarada   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions