Kāśikāvṛttī1:
saṅghādayo nivṛttāḥ, sāmānyena vivānam. chandogā'dibhyaḥ śabdebhyo ñyaḥ pratyayo
See More
saṅghādayo nivṛttāḥ, sāmānyena vivānam. chandogā'dibhyaḥ śabdebhyo ñyaḥ pratyayo
bhavati tasya idam ityetasmin viṣaye. vuñaṇorapavādaḥ. caraṇād dharmāmnāyayoḥ,
tatsāhacaryān naṭaśabdādapi dharmāmnāyayoreva bhavati. chandogānāṃ dharmo vā āmnāyo vā
chandogyam. aukthikyam. yājñikyam. bāhvṛcyam. nāṭyam. anyatra chāndogaṃ
kulam ityādiḥ.
Kāśikāvṛttī2:
chandogāukthikayājñikabahvṛcanaṭāj ñyaḥ 4.3.129 saṅghādayo nivṛttāḥ, sāmānyena
See More
chandogāukthikayājñikabahvṛcanaṭāj ñyaḥ 4.3.129 saṅghādayo nivṛttāḥ, sāmānyena vivānam. chandogā'dibhyaḥ śabdebhyo ñyaḥ pratyayo bhavati tasya idam ityetasmin viṣaye. vuñaṇorapavādaḥ. caraṇād dharmāmnāyayoḥ, tatsāhacaryān naṭaśabdādapi dharmāmnāyayoreva bhavati. chandogānāṃ dharmo vā āmnāyo vā chandogyam. aukthikyam. yājñikyam. bāhvṛcyam. nāṭyam. anyatra chāndogaṃ kulam ityādiḥ.
Nyāsa2:
chandogaukthikayājñikabah?vṛcanaṭāññyaḥ. , 4.3.129 "vuñaṇorapavādaḥ" i
See More
chandogaukthikayājñikabah?vṛcanaṭāññyaḥ. , 4.3.129 "vuñaṇorapavādaḥ" iti. chandogādibhyaścaraṇalaṇasya vuño'pavādaḥ. naṭādautsargikasyāṇaḥ॥
Bālamanoramā1:
chandogaukthika. saṅghādayo nivṛttāḥ. chandogādīnāṃ caraṇatvāt dharmāmnāyayorit Sū #1488
See More
chandogaukthika. saṅghādayo nivṛttāḥ. chandogādīnāṃ caraṇatvāt dharmāmnāyayoriti
saṃbadhyate. chandoga, aukthika, yājñika, badvṛca, naṭa-ebhyo dharme āmnāye ca idaṃtvena
vivakṣite ñyaḥ syādityarthaḥ. nanu naṭasya acaraṇatvāttatra dharmāmnāyayo kathamanvaya
ityāśaṅkate–caraṇāddharmāmnāyayorityuktamiti. `yadyapī'ti śeṣaḥ. pariharati-
tatsāhacaryāditi. tathāpi chandogādisāhacaryānnaṭaśabdādapi dharmāmnāyayoreva pratyaya
ityarthaḥ.
Bālamanoramā2:
chandogaukthikayājñikabahvṛcanaṭāññyaḥ 1488, 4.3.129 chandogaukthika. saṅghādayo
See More
chandogaukthikayājñikabahvṛcanaṭāññyaḥ 1488, 4.3.129 chandogaukthika. saṅghādayo nivṛttāḥ. chandogādīnāṃ caraṇatvāt dharmāmnāyayoriti saṃbadhyate. chandoga, aukthika, yājñika, badvṛca, naṭa-ebhyo dharme āmnāye ca idaṃtvena vivakṣite ñyaḥ syādityarthaḥ. nanu naṭasya acaraṇatvāttatra dharmāmnāyayo kathamanvaya ityāśaṅkate--caraṇāddharmāmnāyayorityuktamiti. "yadyapī"ti śeṣaḥ. pariharati-tatsāhacaryāditi. tathāpi chandogādisāhacaryānnaṭaśabdādapi dharmāmnāyayoreva pratyaya ityarthaḥ.
Tattvabodhinī1:
chandogaukthika. saṅghādayo nivṛttāḥ. ebhyo ñyaḥ syāttasyedamityarthe.
caraṇaśa Sū #1157
See More
chandogaukthika. saṅghādayo nivṛttāḥ. ebhyo ñyaḥ syāttasyedamityarthe.
caraṇaśabdebhyo buño'pavādaḥ, naṭāttvautsargikasyā'ṇaḥ.
`dharmāmnāyayo'rityukterneha–chāndogaṃ kulamityādi.
Tattvabodhinī2:
chandogaukthikayājñikabahvṛcanaṭāññyaḥ 1157, 4.3.129 chandogaukthika. saṅghādayo
See More
chandogaukthikayājñikabahvṛcanaṭāññyaḥ 1157, 4.3.129 chandogaukthika. saṅghādayo nivṛttāḥ. ebhyo ñyaḥ syāttasyedamityarthe. caraṇaśabdebhyo buño'pavādaḥ, naṭāttvautsargikasyā'ṇaḥ. "dharmāmnāyayo"rityukterneha--chāndogaṃ kulamityādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents