Kāśikāvṛttī1: patanti tena iti patram aśvādikaṃ vāhanam ucyate. tatpūrvād rathaśabdātañ pratya See More
patanti tena iti patram aśvādikaṃ vāhanam ucyate. tatpūrvād rathaśabdātañ pratyayo
bhavati tasya idam ityetasmin viṣaye. pūrvasya yato 'pavādaḥ. āśvarathaṃ cakram.
auṣṭraratham. gārdabharatham.
Kāśikāvṛttī2: patrapūrvā dañ 4.3.122 patanti tena iti patram aśvādikaṃ vāhanam ucyate. tatpūr See More
patrapūrvā dañ 4.3.122 patanti tena iti patram aśvādikaṃ vāhanam ucyate. tatpūrvād rathaśabdātañ pratyayo bhavati tasya idam ityetasmin viṣaye. pūrvasya yato 'pavādaḥ. āśvarathaṃ cakram. auṣṭraratham. gārdabharatham.
Nyāsa2: pattrapūrvādañ. , 4.3.122
Bālamanoramā1: patrapūrvādañ. rathādityeva. patraṃ vāhanamiti. `patraṃ vāhanapakṣayo039;riti Sū #1481 See More
patrapūrvādañ. rathādityeva. patraṃ vāhanamiti. `patraṃ vāhanapakṣayo'riti
kośaḥ.
Bālamanoramā2: patrapūrvādañ 1481, 4.3.122 patrapūrvādañ. rathādityeva. patraṃ vāhanamiti. &quo See More
patrapūrvādañ 1481, 4.3.122 patrapūrvādañ. rathādityeva. patraṃ vāhanamiti. "patraṃ vāhanapakṣayo"riti kośaḥ.
Tattvabodhinī1: pattrapūrvādañ. pūrvasya yato'pavādaḥ. patramiti. patantyaneneti vigrahe
`dāmni Sū #1155 See More
pattrapūrvādañ. pūrvasya yato'pavādaḥ. patramiti. patantyaneneti vigrahe
`dāmni'tyādinā ṣṭran. a\ufffdārathasyedamiti. a\ufffdāyukto
ratho'\ufffdārathastasyāṅgamityarthaḥ. patrādhvaryu. aṇo'pavādaḥ.
pattrādvāhra iti. iha pattretyarthagrahaṇe, itaroyastu svarūpagrahaṇe vyākhyānameva
śaraṇam.
Tattvabodhinī2: pattrapūrvādañ 1155, 4.3.122 pattrapūrvādañ. pūrvasya yato'pavādaḥ. patramiti. p See More
pattrapūrvādañ 1155, 4.3.122 pattrapūrvādañ. pūrvasya yato'pavādaḥ. patramiti. patantyaneneti vigrahe "dāmni"tyādinā ṣṭran. a()ārathasyedamiti. a()āyukto ratho'()ārathastasyāṅgamityarthaḥ. patrādhvaryu. aṇo'pavādaḥ. patrādvāhre. pattrādvāhra iti. iha pattretyarthagrahaṇe, itaroyastu svarūpagrahaṇe vyākhyānameva śaraṇam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents