Kāśikāvṛttī1:
tṛtīyāsamarthāt kṛte ityetasminnarthe yathāvihitaṃ pratyayo bhavati samudāyena c
See More
tṛtīyāsamarthāt kṛte ityetasminnarthe yathāvihitaṃ pratyayo bhavati samudāyena cet
saṃjñā jñāyate. makṣikābhi kṛtaṃ mākṣikam. kārmukam. sāragham. pauttikam. madhunaḥ
saṃjñāḥ etāḥ.
Kāśikāvṛttī2:
saṃjñāyām 4.3.117 tṛtīyāsamarthāt kṛte ityetasminnarthe yathāvihitaṃ pratyayo b
See More
saṃjñāyām 4.3.117 tṛtīyāsamarthāt kṛte ityetasminnarthe yathāvihitaṃ pratyayo bhavati samudāyena cet saṃjñā jñāyate. makṣikābhi kṛtaṃ mākṣikam. kārmukam. sāragham. pauttikam. madhunaḥ saṃjñāḥ etāḥ.
Nyāsa2:
saṃjñāyām. , 4.3.117
Bālamanoramā1:
saṅghāṅka. yañantāt, añantāt, iñantācca saṅge aṅke lakṣaṇe ca idantvena
vivakṣi Sū #1486
See More
saṅghāṅka. yañantāt, añantāt, iñantācca saṅge aṅke lakṣaṇe ca idantvena
vivakṣite'ṇityarthaḥ. chasyāpavādaḥ.
kartavyamityarthaḥ. tathāca tiruāḥ prakṛtayaḥ, pratyayārthāścatvāra iti na yathāsaṅkhyam.
gārga iti. saṅgho'ṅko ghoṣo ve'ti śeṣaḥ. gārgamiti. `lakṣaṇa'miti śeṣaḥ. evaṃ dākṣa
dākṣamityatrāpi nanvaṅkalakṣaṇaśabdayoḥ paryāyatvāt pṛthaggrahaṇaṃ vyarthamityarta
āha–parampareti. yathā gavādiniṣṭhastaptamudrāviśeṣo'ṅkaḥ. tasya hi godvārā
svāmisambandhaḥ. sākṣāditi. vidyāviśeṣastu devadatte sākṣādvidyamānatvāttasya
lakṣaṇamityarthaḥ. vaidī vidyā. `ghoṣa ābhīrapallī syā'dityamaraḥ.
Bālamanoramā2:
saṃjñāyām 1476, 4.3.117 saṃjñāyāṃ. tenetyeveti. tena kṛtamityarthe saṃjñāyāṃ tṛt
See More
saṃjñāyām 1476, 4.3.117 saṃjñāyāṃ. tenetyeveti. tena kṛtamityarthe saṃjñāyāṃ tṛtīyāntādyathāvihitaṃ pratyayāḥ syurityarthaḥ. "granthe" iti nānuvartate. tadāha--agranthārthamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents