Kāśikāvṛttī1:
bhikṣunaṭasūtrayoḥ ityeva. karmandakṛśāśvaśabdābhyām iniḥ pratyayo bhavati tena
See More
bhikṣunaṭasūtrayoḥ ityeva. karmandakṛśāśvaśabdābhyām iniḥ pratyayo bhavati tena
proktam ityetasmin viṣaye yathāsaṅkhyaṃ bhikṣunaṭasūtrayorabhidheyayoḥ. aṇo 'pavādaḥ.
atra api tadviṣayatārthaṃ chandograhaṇam anuvartyam. karmandena proktam adhīyate
karmandino bhikṣavaḥ. kṛśāśvino naṭāḥ. bhikṣunaṭasūtrayoḥ ityeva, kārmandam.
kārśāśvam.
Kāśikāvṛttī2:
karmandakṛśāśvādiniḥ 4.3.111 bhikṣunaṭasūtrayoḥ ityeva. karmandakṛśāśvaśabdābhy
See More
karmandakṛśāśvādiniḥ 4.3.111 bhikṣunaṭasūtrayoḥ ityeva. karmandakṛśāśvaśabdābhyām iniḥ pratyayo bhavati tena proktam ityetasmin viṣaye yathāsaṅkhyaṃ bhikṣunaṭasūtrayorabhidheyayoḥ. aṇo 'pavādaḥ. atra api tadviṣayatārthaṃ chandograhaṇam anuvartyam. karmandena proktam adhīyate karmandino bhikṣavaḥ. kṛśāśvino naṭāḥ. bhikṣunaṭasūtrayoḥ ityeva, kārmandam. kārśāśvam.
Nyāsa2:
karmandakṛśā�āādiniḥ. , 4.3.111
Bālamanoramā1:
karmanda. karmandena proktaṃ bhikṣusūtramityarthe, kṛśā\ufffdona proktaṃ
naṭasū Sū #1470
See More
karmanda. karmandena proktaṃ bhikṣusūtramityarthe, kṛśā\ufffdona proktaṃ
naṭasūtramityarthe ca tṛtīyāntādiniḥ syāditi yāvat. pratyaye antya ikāra
uccāraṇārthaḥ. karmandaśabdādiniḥ. tato'dhyetraṇo luk. evaṃ `kṛśā\ufffdiānaḥ'.
Bālamanoramā2:
karmandakṛśā�āādiniḥ 1470, 4.3.111 karmanda. karmandena proktaṃ bhikṣusūtramitya
See More
karmandakṛśā�āādiniḥ 1470, 4.3.111 karmanda. karmandena proktaṃ bhikṣusūtramityarthe, kṛśā()ona proktaṃ naṭasūtramityarthe ca tṛtīyāntādiniḥ syāditi yāvat. pratyaye antya ikāra uccāraṇārthaḥ. karmandaśabdādiniḥ. tato'dhyetraṇo luk. evaṃ "kṛśā()iānaḥ".
Tattvabodhinī1:
karmanda. ihāpi chandonuvṛttyādi prāgvat. bhikṣunaṭasutrayoḥ kim?.
kārmandam. k Sū #1149
See More
karmanda. ihāpi chandonuvṛttyādi prāgvat. bhikṣunaṭasutrayoḥ kim?.
kārmandam. kārśa\ufffdām.
Tattvabodhinī2:
karmandakṛśāsvādiniḥ 1149, 4.3.111 karmanda. ihāpi chandonuvṛttyādi prāgvat. bhi
See More
karmandakṛśāsvādiniḥ 1149, 4.3.111 karmanda. ihāpi chandonuvṛttyādi prāgvat. bhikṣunaṭasutrayoḥ kim(). kārmandam. kārśa()ām.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents