Kāśikāvṛttī1: utkara ityevam ādibhyaḥ chaḥ pratyayo bhavati cāturarthikaḥ. yathāsambhavam arth See More
utkara ityevam ādibhyaḥ chaḥ pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasambandhaḥ.
utkarīyam. śapharīyam. utkara. saṃphala. śaphara. pippala. pippalīmūla. aśman. arka. parṇa.
suparṇa. khalājina. iḍā. agni. tika. kitava. ātapa. aneka. palāśa. tṛṇava. picuka. aśvattha.
śakākṣudra. bhastrā. viśālā. avarohita. garta. śāla. anya. janya. ajina. mañca.
carman. utkrośa. śānta. khadira. śūrpaṇāya. śyāvanāya. naiva. baka. nitānta. vṛkṣa.
indravṛkṣa. ārdravṛkṣa. arjunavṛkṣa. utkarādiḥ.
Kāśikāvṛttī2: utkarādibhyaś chaḥ 4.2.90 utkara ityevam ādibhyaḥ chaḥ pratyayo bhavati cāturar See More
utkarādibhyaś chaḥ 4.2.90 utkara ityevam ādibhyaḥ chaḥ pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasambandhaḥ. utkarīyam. śapharīyam. utkara. saṃphala. śaphara. pippala. pippalīmūla. aśman. arka. parṇa. suparṇa. khalājina. iḍā. agni. tika. kitava. ātapa. aneka. palāśa. tṛṇava. picuka. aśvattha. śakākṣudra. bhastrā. viśālā. avarohita. garta. śāla. anya. janya. ajina. mañca. carman. utkrośa. śānta. khadira. śūrpaṇāya. śyāvanāya. naiva. baka. nitānta. vṛkṣa. indravṛkṣa. ārdravṛkṣa. arjunavṛkṣa. utkarādiḥ.
Nyāsa2: utkarādibhyaśchaḥ. , 4.2.89
Bālamanoramā1: utkarādibhyaśchaḥ. `cāturarthika' iti śeṣaḥ. utkarīya iti. deśaviśeṣo'yam. Sū #1290 See More
utkarādibhyaśchaḥ. `cāturarthika' iti śeṣaḥ. utkarīya iti. deśaviśeṣo'yam.
utkareṇa nirvṛttamiti vā, tasya nivāsaḥ, tasya adūrabhava iti vā.
Bālamanoramā2: utkarādibhyaśchaḥ 1290, 4.2.89 utkarādibhyaśchaḥ. "cāturarthika" iti ś See More
utkarādibhyaśchaḥ 1290, 4.2.89 utkarādibhyaśchaḥ. "cāturarthika" iti śeṣaḥ. utkarīya iti. deśaviśeṣo'yam. utkareṇa nirvṛttamiti vā, tasya nivāsaḥ, tasya adūrabhava iti vā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents