Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उत्करादिभ्यश्छः utkarādibhyaśchaḥ
Individual Word Components: utkarādibhyaḥ chaḥ
Sūtra with anuvṛtti words: utkarādibhyaḥ chaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix ((cha)) comes after the words ((utkara)) &c, in the four senses. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] cha is introduced [after 3.1.2 the class of nominal stems 1.1] beginning with utkará- `rubbish, heap' [ending in 1.1.72 the appropriate sUP triplets to denote the meanings listed in 67-70 above denoting a placename 67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: utkara ityevam ādibhyaḥ chaḥ pratyayo bhavati cāturarthikaḥ. yathāsambhavam arth   See More

Kāśikāvṛttī2: utkarādibhyaś chaḥ 4.2.90 utkara ityevam ādibhyaḥ chaḥ pratyayo bhavati cāturar   See More

Nyāsa2: utkarādibhyaśchaḥ. , 4.2.89

Bālamanoramā1: utkarādibhyaśchaḥ. `cāturarthika' iti śeṣaḥ. utkarīya iti. deśaveṣo'yam. Sū #1290   See More

Bālamanoramā2: utkarādibhyaśchaḥ 1290, 4.2.89 utkarādibhyaśchaḥ. "cāturarthika" iti ś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions