Kāśikāvṛttī1: deśe tannāmni yaścāturarthikaḥ pratyayaḥ bhavati, tasya deśaviśeṣe anapade 'bhid See More
deśe tannāmni yaścāturarthikaḥ pratyayaḥ bhavati, tasya deśaviśeṣe anapade 'bhidheye lub
bhavati. grāmasamudāyo janapadaḥ. pañcālānāṃ nivāso janapadaḥ pañcālāḥ. kuravaḥ. matsyāḥ.
aṅgāḥ. baṅṅāḥ. magadhāḥ. suhmāḥ. puṇḍrāḥ. iha kasmān na bhavati, udumbarāḥ asmin
santi audumbaro janapadaḥ, vaidiśo janapadaḥ iti? tannāmni iti vartate. na ca atra lubantaṃ
tannāmadheyaṃ bhavati.
Kāśikāvṛttī2: janapade lup 4.2.81 deśe tannāmni yaścāturarthikaḥ pratyayaḥ bhavati, tasya deś See More
janapade lup 4.2.81 deśe tannāmni yaścāturarthikaḥ pratyayaḥ bhavati, tasya deśaviśeṣe anapade 'bhidheye lub bhavati. grāmasamudāyo janapadaḥ. pañcālānāṃ nivāso janapadaḥ pañcālāḥ. kuravaḥ. matsyāḥ. aṅgāḥ. baṅṅāḥ. magadhāḥ. suhmāḥ. puṇḍrāḥ. iha kasmān na bhavati, udumbarāḥ asmin santi audumbaro janapadaḥ, vaidiśo janapadaḥ iti? tannāmni iti vartate. na ca atra lubantaṃ tannāmadheyaṃ bhavati.
Nyāsa2: janapade lup. , 4.2.80
Bālamanoramā1: janapade lup. cāturarthikasyeti. prakaraṇalabhyamidam. Sū #1274
Bālamanoramā2: janapade lup 1274, 4.2.80 janapade lup. cāturarthikasyeti. prakaraṇalabhyamidam.
Tattvabodhinī1: janapade lup. tannāmnītyeva. neha–udumbarāḥ santyāsminnaudumbaro janapadaḥ. na
Sū #1030 See More
janapade lup. tannāmnītyeva. neha–udumbarāḥ santyāsminnaudumbaro janapadaḥ. na
hratra lubantaṃ nāmadheyam. janapadasyaikatvādekavacane prāpte bahuvacanādiphalakamatideśamāha–
.
Tattvabodhinī2: janapade lup 1030, 4.2.80 janapade lup. tannāmnītyeva. neha--udumbarāḥ santyāsmi See More
janapade lup 1030, 4.2.80 janapade lup. tannāmnītyeva. neha--udumbarāḥ santyāsminnaudumbaro janapadaḥ. na hratra lubantaṃ nāmadheyam. janapadasyaikatvādekavacane prāpte bahuvacanādiphalakamatideśamāha--.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents