Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रोणी roṇī
Individual Word Components: roṇī
Sūtra with anuvṛtti words: roṇī pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), aṇ (4.2.77)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix ((aṇ)) comes after ((rāṇī)) in the fourfold sense. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 áṆ 1.83 is introduced after 3.1.2 the nominal stem 1.1] roṇī [ending in 1.1.72 the appropriate sUP triplets to denote the meanings listed in 67-70 above indicating a placename 67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.77


Commentaries:

Kāśikāvṛttī1: roṇīśabdādan pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasambandhaḥ. kūp   See More

Kāśikāvṛttī2: roṇī 4.2.78 roṇīśabdādan pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasa   See More

Nyāsa2: roṇī. , 4.2.77 "ko'yaṃ nirdeśaḥ"iti. kutsito'yaṃ nirdeśa ityarthaḥ. ku   See More

Bālamanoramā1: roṇī. luptapañcamīkamidam. tadantāditi. `yena vidhi' riti sūtrasthabṣyād Sū #1271   See More

Bālamanoramā2: roṇī 1271, 4.2.77 roṇī. luptapañcamīkamidam. tadantāditi. "yena vidhi"   See More

Tattvabodhinī1: roṇī. roṇīśabdaḥ pratyayamutpādayatītyarthaḥ. tathāca phalitamāha–roṇīśabditi Sū #1028   See More

Tattvabodhinī2: roṇī 1028, 4.2.77 roṇī. roṇīśabdaḥ pratyayamutpādayatītyarthaḥ. tathāca phalitam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions