Kāśikāvṛttī1: roṇīśabdādan pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasambandhaḥ. kūp See More
roṇīśabdādan pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasambandhaḥ. kūpalakṣaṇasya
año 'pavādaḥ. roṇī iti ko 'yaṃ nirdeśo, yāvatā pratyayavidhau pañcamī yuktā?
sarvāvasthapratipattyartham evam ucyate. roṇīśabdaḥ sarvavastho 'ṇpratyayam
utpādayati, kevalas tadantaśca. rauṇaḥ. ājakaroṇaḥ. saihikaroṇaḥ.
Kāśikāvṛttī2: roṇī 4.2.78 roṇīśabdādan pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasa See More
roṇī 4.2.78 roṇīśabdādan pratyayo bhavati cāturarthikaḥ. yathāsambhavam arthasambandhaḥ. kūpalakṣaṇasya año 'pavādaḥ. roṇī iti ko 'yaṃ nirdeśo, yāvatā pratyayavidhau pañcamī yuktā? sarvāvasthapratipattyartham evam ucyate. roṇīśabdaḥ sarvavastho 'ṇpratyayam utpādayati, kevalas tadantaśca. rauṇaḥ. ājakaroṇaḥ. saihikaroṇaḥ.
Nyāsa2: roṇī. , 4.2.77 "ko'yaṃ nirdeśaḥ"iti. kutsito'yaṃ nirdeśa ityarthaḥ. ku See More
roṇī. , 4.2.77 "ko'yaṃ nirdeśaḥ"iti. kutsito'yaṃ nirdeśa ityarthaḥ. kutsitaṃ tu lakṣaṇātikrāntatvāt. tadeva lakṣaṇātikrāntatvaṃ darśayitumāha "yāvatā"ityādi. sarvāvasthā ca kevalasya tadantasya ca pratipattiḥ prakṛtatvena yathā syādityevamarthamucyate. yadi "roṇyāḥ" ityādinirdeśaḥ kriyeta tadā "grahaṇavatā prātipadikena tadantavidhirna" (vyā.pa.89) iti kevalādeva syāta, na tadantāt. roṇīti śāstrānapekṣeṇa nirdeśena śāstranirapekṣatvamihocyate, tadasyāḥ paribhāṣāyā anapekṣaṇādiha tadantāpi pratyayaḥ siddho bhavati. nanu ca grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate, na cedaṃ prātipadikam; strīpratyayāntatvāt. atha matam-- "prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇaṃ bhavati" (vyā.pa.29) iti prātipadikasya tadantavidheḥ pratiṣidhyamānaḥ strīpratyayāntasyāpi pratiṣidhyata iti,etacca yatra hi prātipadikasya svarūpagrahaṇaṃ tadviṣayā paribhāṣeti prāg jñāpitametat? evaṃ tarhi tasya jñāpanasya prāyikatvaṃ darśayati. tena kvacidasvarūpagrahaṇe'pyeṣā paribhāṣā pravatrtate. tena kumārīmācaṣṭe kumārayatītyatra "jātiṣṭhavat prātipadikasya" (vā.813) itīṣṭhavadbhāvaḥ siddho bhavati॥
Bālamanoramā1: roṇī. luptapañcamīkamidam. tadantāditi. `yena vidhi' riti sūtrasthabhāṣyād Sū #1271 See More
roṇī. luptapañcamīkamidam. tadantāditi. `yena vidhi' riti sūtrasthabhāṣyādiha
pratyayavidhāvapi tadantavidhiriti bhāvaḥ. rauṇa iti. roṇyā nirvṛttaḥ kūpa ityarthaḥ.
ājakarauṇa iti. ajakaroṇyā nirvṛtta ityarthaḥ. aṇi `yasye'ti īkāralopaḥ.
Bālamanoramā2: roṇī 1271, 4.2.77 roṇī. luptapañcamīkamidam. tadantāditi. "yena vidhi" See More
roṇī 1271, 4.2.77 roṇī. luptapañcamīkamidam. tadantāditi. "yena vidhi" riti sūtrasthabhāṣyādiha pratyayavidhāvapi tadantavidhiriti bhāvaḥ. rauṇa iti. roṇyā nirvṛttaḥ kūpa ityarthaḥ. ājakarauṇa iti. ajakaroṇyā nirvṛtta ityarthaḥ. aṇi "yasye"ti īkāralopaḥ.
Tattvabodhinī1: roṇī. roṇīśabdaḥ pratyayamutpādayatītyarthaḥ. tathāca phalitamāha–roṇīśabdāditi Sū #1028 See More
roṇī. roṇīśabdaḥ pratyayamutpādayatītyarthaḥ. tathāca phalitamāha–roṇīśabdāditi.
pañcamyāḥ sautro lugityanye. tadantāditi. `yena vidhi'riti sūtre
bhāṣyasthaviseṣavacanāt, viśeṣaṇaviśeṣyayoḥ kāmacāramāśritya `samāsapratyayavidhau
pratiṣedhaḥ'ityasya pratyākhyānādvā tadantaviriti bhāvaḥ.
Tattvabodhinī2: roṇī 1028, 4.2.77 roṇī. roṇīśabdaḥ pratyayamutpādayatītyarthaḥ. tathāca phalitam See More
roṇī 1028, 4.2.77 roṇī. roṇīśabdaḥ pratyayamutpādayatītyarthaḥ. tathāca phalitamāha--roṇīśabdāditi. pañcamyāḥ sautro lugityanye. tadantāditi. "yena vidhi"riti sūtre bhāṣyasthaviseṣavacanāt, viśeṣaṇaviśeṣyayoḥ kāmacāramāśritya "samāsapratyayavidhau pratiṣedhaḥ"ityasya pratyākhyānādvā tadantaviriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents