Kāśikāvṛttī1: subāstu ityevam ādibhyaḥ aṇ pratyayo bhavati cāturarthikaḥ. aña uvarṇāntalakṣaṇa See More
subāstu ityevam ādibhyaḥ aṇ pratyayo bhavati cāturarthikaḥ. aña uvarṇāntalakṣaṇasya
kūpalakṣaṇasya ca apavādaḥ. suvāstoḥ adūrabhavaṃ nagaraṃ sauvāstavam. vārṇavam. aṇgrahaṇaṃ
nadyāṃ matupo bādhanārtham. sauvāstavī nadī. suvāstu. varṇu. bhaṇḍu. khaṇḍu.
secālin. karpūrin. śikhaṇdin. garta. karkaśa. śaṭīkarṇa. kṛṣṇa. karka. karṅkadhū
matī. gohya. ahisaktha. vṛt.
Kāśikāvṛttī2: suvāstvādibhyo 'ṇ 4.2.77 subāstu ityevam ādibhyaḥ aṇ pratyayo bhavati cāturarth See More
suvāstvādibhyo 'ṇ 4.2.77 subāstu ityevam ādibhyaḥ aṇ pratyayo bhavati cāturarthikaḥ. aña uvarṇāntalakṣaṇasya kūpalakṣaṇasya ca apavādaḥ. suvāstoḥ adūrabhavaṃ nagaraṃ sauvāstavam. vārṇavam. aṇgrahaṇaṃ nadyāṃ matupo bādhanārtham. sauvāstavī nadī. suvāstu. varṇu. bhaṇḍu. khaṇḍu. secālin. karpūrin. śikhaṇdin. garta. karkaśa. śaṭīkarṇa. kṛṣṇa. karka. karṅkadhū matī. gohya. ahisaktha. vṛt.
Nyāsa2: suvāstvādibhyo'ṇ. , 4.2.76 "uvarmāntalakṣaṇasya" ityādi. ya uvarṇāntās See More
suvāstvādibhyo'ṇ. , 4.2.76 "uvarmāntalakṣaṇasya" ityādi. ya uvarṇāntāstebhyaḥ "orañ" 4.2.70 iti prāptasyāño'pavādaḥ. śeṣebhyaśca "bahvacaḥ kūpeṣu" 4.2.72 ityādinā prāptasya kūpalakṣaṇsya. athāṇgrahaṇaṃ kimartham, subāstvādibhyo yatāvihitamevocyeta. punarvacanaṃ yo vihito na ca prāpnoti tadartaṃ vijñāyate. aṇeva ca vihito na prāpnoti; apavādena bādhitvā.atha sa bhaviṣyītyata āha-- "aṇgrahaṇam" ityādi. asati hraṇgrahaṇe "madhye'pavādāḥ pūrvān vidhīn bādhante nottarān" (vyā.pa.10) iti nadīmatupā saha samprasāraṇāyāṃ paratvānnadīpamatup syāt. aṇo grahaṇādaṇeva bhavati. tasmānmatupo bādhanārthaṇgrahaṇam॥
Bālamanoramā1: suvāstvādibhyo'ṇ. aña iti. `ora'ñityasyāpavāda ityarthaḥ. sauvāstavamiti. Sū #1270 See More
suvāstvādibhyo'ṇ. aña iti. `ora'ñityasyāpavāda ityarthaḥ. sauvāstavamiti. aṇi
orguṇaḥ. vārṇavamiti. varṇoradūrabhavamityarthaḥ. nanu `ora'ñityeva siddhe
punarvidhisāmathryādeva tadananuvṛttau aṇi siddhe punaraṇgrahaṇaṃ vyarthamityata āha–
aṇgrahaṇamiti.
Bālamanoramā2: suvāstvādibhyo'ṇ 1270, 4.2.76 suvāstvādibhyo'ṇ. aña iti. "ora"ñityasyā See More
suvāstvādibhyo'ṇ 1270, 4.2.76 suvāstvādibhyo'ṇ. aña iti. "ora"ñityasyāpavāda ityarthaḥ. sauvāstavamiti. aṇi orguṇaḥ. vārṇavamiti. varṇoradūrabhavamityarthaḥ. nanu "ora"ñityeva siddhe punarvidhisāmathryādeva tadananuvṛttau aṇi siddhe punaraṇgrahaṇaṃ vyarthamityata āha--aṇgrahaṇamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents