Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुवास्त्वादिभ्योऽण् suvāstvādibhyo'ṇ
Individual Word Components: suvāstvādibhyaḥ aṇ
Sūtra with anuvṛtti words: suvāstvādibhyaḥ aṇ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix ((aṇ)) comes after the words ((suvāstu)) &c, in the four-fold sense. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] áṆ is introduced [after 3.1.2 the class of nominal stems 1.1] beginning with su-vāstu- `n.pr. of a river' [ending in 1.1.72 the appropriate sUP triplets to denote the meanings listed in 67-70 above indicating a placename 67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: subāstu ityevam ādibhyaḥ aṇ pratyayo bhavati cāturarthikaḥ. aña uvarṇāntalakṣaṇa   See More

Kāśikāvṛttī2: suvāstvādibhyo 'ṇ 4.2.77 subāstu ityevam ādibhyaḥ aṇ pratyayo bhavati cāturarth   See More

Nyāsa2: suvāstvādibhyo'ṇ. , 4.2.76 "uvarmāntalakṣaṇasya" ityādi. ya uvarṇāntās   See More

Bālamanoramā1: suvāstvādibhyo'ṇ. aña iti. `ora'ñityasyāpavāda ityarthaḥ. sauvāstavamiti. Sū #1270   See More

Bālamanoramā2: suvāstvādibhyo'ṇ 1270, 4.2.76 suvāstvādibhyo'ṇ. aña iti. "ora"ñityas   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions