Kāśikāvṛttī1:
catvāro 'rthāḥ anuvartante. uvarṇāntāt prātipadikāt yathavihitaṃ
samarthavibhakt
See More
catvāro 'rthāḥ anuvartante. uvarṇāntāt prātipadikāt yathavihitaṃ
samarthavibhaktiyuktātañ pratyayo bhavati tadasminnasti ityevam ādiṣvartheṣu. aṇo
'pavādaḥ. araḍu āraḍavam. kakṣatu kākṣatavam. karkaṭelu kārkaṭelavam. nadyāṃ tu paratvān
matub bhavati. ikṣumatī. añadhikāraḥ prāk subāstvādibhyo 'ṇaḥ.
Kāśikāvṛttī2:
orañ 4.2.71 catvāro 'rthāḥ anuvartante. uvarṇāntāt prātipadikāt yathavihitaṃ sa
See More
orañ 4.2.71 catvāro 'rthāḥ anuvartante. uvarṇāntāt prātipadikāt yathavihitaṃ samarthavibhaktiyuktātañ pratyayo bhavati tadasminnasti ityevam ādiṣvartheṣu. aṇo 'pavādaḥ. araḍu āraḍavam. kakṣatu kākṣatavam. karkaṭelu kārkaṭelavam. nadyāṃ tu paratvān matub bhavati. ikṣumatī. añadhikāraḥ prāk subāstvādibhyo 'ṇaḥ.
Nyāsa2:
orañ. , 4.2.70 "yathāyatham" iti. yathāsvam. tatra prathame prathamāsa
See More
orañ. , 4.2.70 "yathāyatham" iti. yathāsvam. tatra prathame prathamāsamarthavibhaktiyuktāt. dvitīye tṛtīyāsamarthavibhaktiyuktāt. tṛtīyacaturthayoḥ ṣaṣṭhīsamarthavibhaktiyuktāt. "nadyāstu paratvānmatubeva bhavati" iti. nadyāṃ matup" 4.2.84 ityanena॥
Bālamanoramā1:
orañ. `tadasminnastī'tyādiṣu catuṣrvartheṣu
prathamoccāritāttattadvibhakty Sū #1264
See More
orañ. `tadasminnastī'tyādiṣu catuṣrvartheṣu
prathamoccāritāttattadvibhaktyantādañsyāt. aṇo'pavādaḥ. añadhikāraḥ
`suvāstvādibhyo'ṇ iti yāvat. kākṣatavamiti. kakṣaturasminnastītyādi vigrahaḥ.
Bālamanoramā2:
orañ 1264, 4.2.70 orañ. "tadasminnastī"tyādiṣu catuṣrvartheṣu prathamo
See More
orañ 1264, 4.2.70 orañ. "tadasminnastī"tyādiṣu catuṣrvartheṣu prathamoccāritāttattadvibhaktyantādañsyāt. aṇo'pavādaḥ. añadhikāraḥ "suvāstvādibhyo'ṇ iti yāvat. kākṣatavamiti. kakṣaturasminnastītyādi vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents