Kāśikāvṛttī1: pūrvā samarthavibhaktiranuvartate. tasya iti ṣaṣṭhīsamarthātadūrabhavaḥ ityetasm See More
pūrvā samarthavibhaktiranuvartate. tasya iti ṣaṣṭhīsamarthātadūrabhavaḥ ityetasminnarthe
yathāvihitaṃ pratyayo bhavati. vidiśāyāḥ adūrabhavaṃ nagaraṃ vaidiśam. haimavatam. cakāraḥ
pūrveṣāṃ trayāṇām arthānām iha sannidhānārthaḥ. tena uttareṣu. catvāro 'pyarthāḥ
sambadhyante.
Kāśikāvṛttī2: adūrabhavaś ca 4.2.70 pūrvā samarthavibhaktiranuvartate. tasya iti ṣaṣṭhīsamart See More
adūrabhavaś ca 4.2.70 pūrvā samarthavibhaktiranuvartate. tasya iti ṣaṣṭhīsamarthātadūrabhavaḥ ityetasminnarthe yathāvihitaṃ pratyayo bhavati. vidiśāyāḥ adūrabhavaṃ nagaraṃ vaidiśam. haimavatam. cakāraḥ pūrveṣāṃ trayāṇām arthānām iha sannidhānārthaḥ. tena uttareṣu. catvāro 'pyarthāḥ sambadhyante.
Nyāsa2: adūrabhavaśca. , 4.2.69
Laghusiddhāntakaumudī1: vidiśāyā adūrabhavaṃ nagaraṃ vaidiśam.. Sū #1062
Laghusiddhāntakaumudī2: adūrabhavaśca 1062, 4.2.69 vidiśāyā adūrabhavaṃ nagaraṃ vaidiśam॥
Bālamanoramā1: adūrabhavaśca. tasyeti tannāmni deśe iti cānuvartate. tasya adūrabhava ityarthe Sū #1263 See More
adūrabhavaśca. tasyeti tannāmni deśe iti cānuvartate. tasya adūrabhava ityarthe
ṣaṣṭha\ufffdntādaṇādayaḥ syustannāmni deśe ityarthaḥ. nanvatra cakāraḥ kimartha ityata
āha–cakāreṇeti. adūrabhava iti vighyanantaraṃ prāguktāstrayo'rthāḥ punarupasthāpyante
ityarthaḥ. kimarthamityata āha–teneti. anyathā saṃnihitatvādadūrabhava ityeva
uttaravidhiṣvanuvarteteti bhāvaḥ. cāturarthikatvamiti. caturarthyāṃ bhava ityarthe
dvigoradhyātmāditvāṭṭhañ. taddhitārthadvigau tu `dvigorluganapatye' iti
luksyāt. kecittu caturṇāṃ sūtrāṇāmarthāścaturarthāḥ, tatra bhavāścāturarthikā
ityāhuḥ.
Bālamanoramā2: adūrabhavaśca 1263, 4.2.69 adūrabhavaśca. tasyeti tannāmni deśe iti cānuvartate. See More
adūrabhavaśca 1263, 4.2.69 adūrabhavaśca. tasyeti tannāmni deśe iti cānuvartate. tasya adūrabhava ityarthe ṣaṣṭha()ntādaṇādayaḥ syustannāmni deśe ityarthaḥ. nanvatra cakāraḥ kimartha ityata āha--cakāreṇeti. adūrabhava iti vighyanantaraṃ prāguktāstrayo'rthāḥ punarupasthāpyante ityarthaḥ. kimarthamityata āha--teneti. anyathā saṃnihitatvādadūrabhava ityeva uttaravidhiṣvanuvarteteti bhāvaḥ. cāturarthikatvamiti. caturarthyāṃ bhava ityarthe dvigoradhyātmāditvāṭṭhañ. taddhitārthadvigau tu "dvigorluganapatye" iti luksyāt. kecittu caturṇāṃ sūtrāṇāmarthāścaturarthāḥ, tatra bhavāścāturarthikā ityāhuḥ.
Tattvabodhinī1: adūra. adūramantikam. tatra bhavatītyadūrabhavaḥ. nipātanātsaptamīsamāsaḥ.
cātu Sū #1026 See More
adūra. adūramantikam. tatra bhavatītyadūrabhavaḥ. nipātanātsaptamīsamāsaḥ.
cāturarthikatvāmiti. caturṇāmarthānāṃ samāhāraścaturarthī. tatra bhavāścāturarthikāḥ.
adhyātmādittāvaṭṭhañ. catuṣrvartheṣu bhavā iti taddhitārthe dvigau tu
`dvigorluganapatye'iti ṭhaño luk syāt.
Tattvabodhinī2: adūrabhavaśca 1026, 4.2.69 adūra. adūramantikam. tatra bhavatītyadūrabhavaḥ. nip See More
adūrabhavaśca 1026, 4.2.69 adūra. adūramantikam. tatra bhavatītyadūrabhavaḥ. nipātanātsaptamīsamāsaḥ. cāturarthikatvāmiti. caturṇāmarthānāṃ samāhāraścaturarthī. tatra bhavāścāturarthikāḥ. adhyātmādittāvaṭṭhañ. catuṣrvartheṣu bhavā iti taddhitārthe dvigau tu "dvigorluganapatye"iti ṭhaño luk syāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents