Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अदूरभवश्च adūrabhavaśca
Individual Word Components: adūrabhavaḥ ca
Sūtra with anuvṛtti words: adūrabhavaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tat (4.2.67), asmin (4.2.67), asti (4.2.67), iti (4.2.67), deśe (4.2.67), tannāmni (4.2.67), tasya (4.2.69)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And lastly a place is named after whatever is found near it. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 áṆ 1.83] is also (ca) introduced [after 3.1.2 a nominal stem 1.1 ending in 1.1.72 the sixth sUP triplet 69] to denote `situated not far from it' (á-dūra-bhava-ḥ) [indicating a placename 67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.67, 4.2.69


Commentaries:

Kāśikāvṛttī1: pūrvā samarthavibhaktiranuvartate. tasya iti ṣaṣṭhīsamarthātadūrabhavaityetasm   See More

Kāśikāvṛttī2: adūrabhavaś ca 4.2.70 pūrvā samarthavibhaktiranuvartate. tasya iti ṣaṣṭsamart   See More

Nyāsa2: adūrabhavaśca. , 4.2.69

Laghusiddhāntakaumudī1: vidiśāyā adūrabhavaṃ nagaraṃ vaidiśam.. Sū #1062

Laghusiddhāntakaumudī2: adūrabhavaśca 1062, 4.2.69 vidiśāyā adūrabhavaṃ nagaraṃ vaidiśam

Bālamanoramā1: adūrabhavaśca. tasyeti tannāmni deśe iti cānuvartate. tasya adūrabhava ityarthe Sū #1263   See More

Bālamanoramā2: adūrabhavaśca 1263, 4.2.69 adūrabhavaśca. tasyeti tannāmni deśe iti cānuvartate.   See More

Tattvabodhinī1: adūra. adūramantikam. tatra bhavatītyadūrabhavaḥ. nipātanātsaptamīsamāsaḥ. tu Sū #1026   See More

Tattvabodhinī2: adūrabhavaśca 1026, 4.2.69 adūra. adūramantikam. tatra bhavatītyadūrabhavaḥ. nip   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions