Kāśikāvṛttī1:
proktasahacaritaḥ pratyayaḥ proktaḥ. proktapratyayāntādadhyetṛveditroḥ
utpannasy
See More
proktasahacaritaḥ pratyayaḥ proktaḥ. proktapratyayāntādadhyetṛveditroḥ
utpannasya lug bhavati. pāṇininā proktaṃ pāṇinīyam. tadadhīte pāṇinīyaḥ. āpiśalaḥ.
striyāṃ svare ca viśeṣaḥ. pāṇinīyā brāhmaṇī.
Kāśikāvṛttī2:
proktāl luk 4.2.64 proktasahacaritaḥ pratyayaḥ proktaḥ. proktapratyayāntādadhye
See More
proktāl luk 4.2.64 proktasahacaritaḥ pratyayaḥ proktaḥ. proktapratyayāntādadhyetṛveditroḥ utpannasya lug bhavati. pāṇininā proktaṃ pāṇinīyam. tadadhīte pāṇinīyaḥ. āpiśalaḥ. striyāṃ svare ca viśeṣaḥ. pāṇinīyā brāhmaṇī.
Nyāsa2:
proktālluk. , 4.2.63 yukto nirdeśo yadi proktanāmā grantho vyākaraṇādirbhavati,
See More
proktālluk. , 4.2.63 yukto nirdeśo yadi proktanāmā grantho vyākaraṇādirbhavati, na cāsāvasti; anyārthena tataḥ paraḥ sambhavatītyetaṃ doṣamākarttumāha-- "proktasahacaritaḥ" ityādi. sāhacaryāt so'yamityabhedopacāreṇa proktārthe yo vahitaḥ pratyayaḥ sa proktaśabdenokta iti darśayati. "pāṇinīyaḥ" iti. "vṛddhācchaḥ" 4.2.113 tadantāt "tadadhīte tadveda" 4.2.58 ityaṇ. tasya luk "pāṇinīyaḥ". āpiśalinā proktamityaṇ, tasya luk--- "āpiśalaḥ". kaḥ punaratra viśeṣo'rtho luki sati, yāvatā tadeva rūpam? ityāha-- "striyām" ityādi. asati luki "ṭiḍḍhāṇañ" 4.1.15 iti ṅīp syāt, so'ṇaḥ svareṇāntodāttaḥ. luki hi sati ṭābbhavati, svareṇa tu madhyodāttaḥ. āpiśaliśabdālluki sati svare nāsti viśeṣaḥ. satyapi hi lukyantodāttatvena bhavitavyam. striyāntu pūrvokto viśeṣo vatrtate--- na hi luki sati ṅībbhavati; satyapyaṇi tatraiva "anupasarjanāt" 4.1.14 ityadhikārāt pratiṣedhāt, proktārthavihitasya cāṇa ihopasarjanatvāt॥
Bālamanoramā1:
atha pāṇiniśabdaṃ vyutpādayitumupakramate-proktālluk. proktaśabdena
proktārthap Sū #1255
See More
atha pāṇiniśabdaṃ vyutpādayitumupakramate-proktālluk. proktaśabdena
proktārthapratyayo vivakṣitaḥ. adhyetṛveditṛpratyayasyeti prakṛtatvāllabhyate.
tadāha–proktārthaketi. paṇa iti. sturityarthaḥ. nanu `halaśce'ti ghañi upadhāvṛddhiḥ
syādityata āha–ghañarte iti. paṇīti. `ata iniṭhanau' iti matvarthe iniḥ. tasyeti. paṇino
gotrāpatye `tasyāpatya'mityaṇi `pāṇina' iti rūpamityarthaḥ. atra
aṇo'patyatvāttasminpare `inaṇyanapatye' iti prakṛtibhāvā'bhāvāṭṭilope prāpte.
Bālamanoramā2:
proktālluk 1255, 4.2.63 atha pāṇiniśabdaṃ vyutpādayitumupakramate-proktālluk. pr
See More
proktālluk 1255, 4.2.63 atha pāṇiniśabdaṃ vyutpādayitumupakramate-proktālluk. proktaśabdena proktārthapratyayo vivakṣitaḥ. adhyetṛveditṛpratyayasyeti prakṛtatvāllabhyate. tadāha--proktārthaketi. paṇa iti. sturityarthaḥ. nanu "halaśce"ti ghañi upadhāvṛddhiḥ syādityata āha--ghañarte iti. paṇīti. "ata iniṭhanau" iti matvarthe iniḥ. tasyeti. paṇino gotrāpatye "tasyāpatya"mityaṇi "pāṇina" iti rūpamityarthaḥ. atra aṇo'patyatvāttasminpare "inaṇyanapatye" iti prakṛtibhāvā'bhāvāṭṭilope prāpte.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents