Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तदधीते तद्वेद tadadhīte tadveda
Individual Word Components: tat adhīte (kriyāpadam) tadveda
Sūtra with anuvṛtti words: tat adhīte (kriyāpadam) tadveda pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((aṇ)) (I5.1.83) comes after a word denoting 'some subject of study', in the sense of 'who haa studied that or who understands that'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 áṆ 1.83 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72] the second sUP triplet (tád) to denote `studies or knows it' (ádhīte/véda). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: tatiti dvitīyāsamarthātadhīte veda ityetayoḥ arthayoḥ yathāvihitaṃ pratyayo bhav   See More

Kāśikāvṛttī2: tadadhīte tad veda 4.2.59 tatiti dvitīyāsamarthātadhīte veda ityetayoarthayoḥ   See More

Nyāsa2: tadadhīte tadveda. , 4.2.58 "vaiyākaraṇaḥ" iti. "nana ybhm&qu   See More

Laghusiddhāntakaumudī1: Sū #1056

Laghusiddhāntakaumudī2: tadadhīte tadveda 1056, 4.2.58

Bālamanoramā1: tadadhīte. tadadhīte ityarthe, tadvettītyarthe ca dvitīyāntādaṇādayaḥ syurityar Sū #1251   See More

Bālamanoramā2: tadadhīte tadveda 1251, 4.2.58 tadadhīte. tadadhīte ityarthe, tadvettītyarthe ca   See More

Tattvabodhinī1: tadadhīte. dvitīyāntādadhyetari veditari ca pratyayaḥ syāt. dvistadgrahaṇamad Sū #1016   See More

Tattvabodhinī2: tadadhīte tadveda 1016, 4.2.58 tadadhīte. dvitīyāntādadhyetari veditari ca praty   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions