Kāśikāvṛttī1: tatiti dvitīyāsamarthātadhīte veda ityetayoḥ arthayoḥ yathāvihitaṃ pratyayo bhav See More
tatiti dvitīyāsamarthātadhīte veda ityetayoḥ arthayoḥ yathāvihitaṃ pratyayo bhavati. chando
'dhīte chāndasaḥ. vaiyākaraṇaḥ. nairuktaḥ. nimittāni veda naimittaḥ. mauhūrtaḥ. autpātaḥ.
dvistadgrahaṇam adhīyānaviduṣoḥ pṛthagnidhānārtham.
Kāśikāvṛttī2: tadadhīte tad veda 4.2.59 tatiti dvitīyāsamarthātadhīte veda ityetayoḥ arthayoḥ See More
tadadhīte tad veda 4.2.59 tatiti dvitīyāsamarthātadhīte veda ityetayoḥ arthayoḥ yathāvihitaṃ pratyayo bhavati. chando 'dhīte chāndasaḥ. vaiyākaraṇaḥ. nairuktaḥ. nimittāni veda naimittaḥ. mauhūrtaḥ. autpātaḥ. dvistadgrahaṇam adhīyānaviduṣoḥ pṛthagnidhānārtham.
Nyāsa2: tadadhīte tadveda. , 4.2.58 "vaiyākaraṇaḥ" iti. "nana yvābhyām&qu See More
tadadhīte tadveda. , 4.2.58 "vaiyākaraṇaḥ" iti. "nana yvābhyām" 7.3.3 ityādinā vṛddhipratiṣedhaḥ,aijāgamaśca.
"dvistaddagrahaṇam" ityādi. yadi "tadadhīte veda" ityevocyeta pratyayārthadvasya dvitīyāsamarthe samuccayo vijñāyate, tataśca yastvadhīte vetti ca tatraiva syāt; yastvadhīte kevalaṃ na vetti, vetti vā kevalaṃ nādhīte tatra na syāt. dvistad()grahaṇe tu vākyabhedādadhīyāne viduṣi ca pratyekaṃ pratyayaḥ sidhyati. tadarthaṃ dvistad()grahaṇam. naitad()dvistad()grahaṇasya prayojanam, yathaiva hi "te na dīvyati khanati jayati jitam" 4.4.2 ityatra sakṛt samarthavibhaktyupādāne'pi pratyayārthacatuṣṭayena tṛtīyāsamarthena samuccayo na vijñāyate,tathehāpi na vijñāsyate. tena yathā dīvyatiprabhṛtiṣu pratyayo bhavati, tathehāpi pratyekamadhīyāne viduṣi ca bhaviṣyatīti? na brāūmaḥ-- ihaiva dvistad()grahaṇamadhīyānaviduṣoḥ pṛthagvidhānārthamiti. "kutastarhi? "kratūkthādisūtrāntāṭṭhak" 4.2.59, "vasantādibhyaṣṭhak" 4.2.62 ityatra ca. kiṃ kāraṇaṃ tatra na syāt? kratuśabdaḥ karmanāmadheyaḥ,vasantādayo'pyṛtuvacanāḥ, teṣāmadhyayanaṃ nopapadyate. tatsahacarite granthe syāt, sa ca tatra goṇa iti na gṛhrate. mukhya evārthe vedane sambhavatīti tebhyo viduṣyeṇa pratyayaḥ syāt, nādhyetari. punardvistadgrahaṇādgauṇasyāpi grahaṇaṃ bhavatīti pratyekamadhyetṛviduṣoratra ṭhakpratyayo bhavati॥
kratuśabdaḥ karmanāmadheyaḥ, tasyādhyanavedane dve na sambhavata iti sāhacaryāt tadartho grantho gṛhrate, na tu kratunāmā kraturastīti tadviśeṣā ye'gniṣṭomādayastadratho grantho gṛhrate, tatra cāha-- "kratuviśeṣavācibhyaḥ" iti. agniṣṭomamadhīta ityagniṣṭomena sahacaritaṃ tadarthagranthamadhīta ityarthaḥ.
"sūtrāntādakalpāderiṣyate" iti. kimiṣyata eva? tato na tat śasyate, labhyate ca. kutaḥ? vetyanuvṛttevryavasthitavibhāṣāvijñānāt. "kiṃ tarhi? sāmalakṣaṇa aukthikye vatrtamāne" iti. ukthasaṃjñakānāṃ sāmnalakṣaṇaṃ vyākhyāgrantha aukthikyaḥ, "{chandogaukthikya" itimu.pāṭhaḥ.} chandogaukthikaya" 4.3.129 ityādinā ñyaḥ. tatraukthikye sāmalakṣaṇegranthe vatrtamāna ukthaśabdaḥ pratyayamutpādayati. kuta etat? gauṇena saha kratuśabdena nirdeśāt. aukthikye ukthaśabdasya vṛttistādathryādbhavati. bhavati ca tādathryāt tācchabdyam, yathā-- pradīpārthā mallikā pradīpa iti. aukthikyaṃ yo'dhīte kathaṃ tatra bhavitavyam? ityata āṅa-- "aukthikyaśabdācca" iti. tatraiva kāraṇamāha-- "anabhidhānāt" iti.
"vidyālakṣaṇakalpasūtrāntāt" (ga.sū.84), ityasyātiprasaktasyāpavādamāha-- "vidyā ca"ityādi. vidyāśabdo'naṅgakṣatradharmasaṃsargatripūrva eva pratyayamutpādayati, nāṅgādipūrva ityarthaḥ. "traividyaḥ" iti. tryavayavā vidyā, śākapārthivāditvāduttarapadalopī samāsaḥ. trividyāmadhīte traividyaḥ.
yāvakrītamākhyānadhīte "yāvakrītikaḥ". priyaṅgumadhīte "praiyaṅgavikaḥ". vāsavadattāmākhyayikāmadhīte "vāsavadattikaḥ". sumanottarāmadhīte "saumanottarikaḥ.
"sarvasāderdvigośca laḥ" iti. sarvādeḥ sāderdvigorutpannasya ṭhako lopo bhavatītyarthaḥ. nanu ca "dvigorluganapatye" (4.1.88) ityevaṃ siddhaḥ? satyametat; iha tu kaiścit "vidyālakṣaṇakalpasūtrāntāt" (ga.sū.84) ityādinā pratipadaṃ pratyayo vidhīyate. tad dveṣyamapi jāyeta. pratipadavidhānānna luk, tato lugvacanam.
"anusūrlakṣyalakṣaṇe ca" iti. anusūśabdaḥ pratyayamutpādayati. lakṣyalakṣaṇe ca śabdarūpe pratyayamutpādayataḥ. "ānusukaḥ" iti. "isusuktāntāt kaḥ" 7.3.51 iti kaḥ, "ke'ṇaḥ" 7.4.13 iti hyasvaḥ.
"ikana bahulaṃ padottarapadāt" iti. padaśabda uttarapadaṃ yasya sa tathoktaḥ.
"śataṣaṣṭeḥ ṣikan pathaḥ"iti. śataṣaṣṭiśabdābhyāmuttarasmāt pathaḥ ṣikan pratyayo bhavati. ṣakāro ṅīṣarthaḥ, nakāraḥ svarārthaḥ. etatsarvamukthādiṣu pāṭhādeva siddham. yadapīha kiñcinna paṭha()te, tadapi ca bahulagrahaṇena saṃgṛhītam. ukthādiṣvapi ṣikan bahulaṃ padottarapadācceti paṭha()te॥
Laghusiddhāntakaumudī1: Sū #1056
Laghusiddhāntakaumudī2: tadadhīte tadveda 1056, 4.2.58
Bālamanoramā1: tadadhīte. tadadhīte ityarthe, tadvettītyarthe ca dvitīyāntādaṇādayaḥ
syurityar Sū #1251 See More
tadadhīte. tadadhīte ityarthe, tadvettītyarthe ca dvitīyāntādaṇādayaḥ
syurityarthaḥ. gurumukhādakṣarānupūrvīgrahaṇamadhyayanam. śabdārthajñānaṃ vedanam. etena
adhyayanavidhirarthajñānaparyanta iti katipayamīmāṃsakoktiḥ parāstā,
pṛthaggrahaṇavaiyathryāt. yatācaitattathā adhvaramīmāsākutūhalavṛttau prapañcitamasmābhiḥ.
vaiyākaraṇa iti. aṇi `na yvābhyāmi'tyaijāgamaḥ.\r\nṛtūkthādi. `tadadhīte tadvede'
tyarthayoḥ–kratu, ukthādi,sūtrāntaḥ-ebhyaḥ ṭhak syādityarthaḥ.
kratuviśeṣavācināmeveti. na tu kratuśabdasyaivetyarthaḥ. anyathā ukthādigaṇa eva
kratuśabdamapi paṭhediti bhāvaḥ. nanu kratuviśeṣāṇāṃ kathamadyayanam,
akṣaragrahaṇātmakatvā'bhāvādityata āhatebhya iti. agniṣṭomādiśabdāḥ kratuviśeṣeṣu
mukhyāḥ. tatpratipādakagrantheṣu tu gauṇāḥ. tatra
kratuviśeṣātmakamukhyārthakebhyo'gniṣṭomādiśabdebhyo veditari pratyayāḥ.
agniṣṭomādikratupratipādakagrantheṣu lakṣaṇayā vidyamānebhyastu
tebhyo'dhyetarītyarthaḥ. āgniṣṭomika iti. agniṣṭomaṃ kratuṃ vetti,
tatpratipādakagranthamadhīte iti vā'rthaḥ. ukthaśabdaḥ sāmasu mukhyaḥ. sāmalakṣaṇagranthe
prātiśākhye tu gauṇaḥ. tatra gauṇārthakādeva ukthaśabdāṭṭhagityāha–ukthaṃ sāmaviśeṣa
iti. `agniṣṭomastotrātparaṃ yatsāma gīyate' iti vṛttikṛdukteriti bhāvaḥ. bhāṣye
tu sāmaśabdaparyāya ukthaśabda iti lakṣyate.
ukthaśabdāttu na ṭhak. tasminniṣiddhe tadadhīte ityaṇ ca na bhavatītyarthaḥ. bhāṣye tu
mukhyārthakādukthaśabdāṭṭhak netyeva lakṣyate.
ukthādigaṇapaṭhitānnyāyādiśabdāṭṭhakamudāharati–nyāyamiti. `adhīte vetti ve'ti śeṣaḥ.
naiyāyika iti. ṭhaki aijāgamaḥ. vṛttimiti. `adhīte veda ve'ti śeṣaḥ. vārttika iti. ṭhaki
ādivṛddhau raparatvam. sāṅgrahasūtrika iti. saṃgrahākhyaṃ sūtramadhīte vetti
vetyarthaḥ. vidyālakṣaṇeti. vidyā, lakṣaṇa, kalpa-etadantādapi ukte'rthe
ṭhagityarthaḥ. \r\naṅgeti. aṅga, kṣatra, dharma, tri-
etatpūrvakādvidyāntātsamāsāṭṭhak netyarthaḥ. tataśca aṇeva. trividyā iti.
śākapārthivāditvādvidhāśabdasya lopa iti bhāvaḥ. tiruāo vidyāstrividyā iti na
vigrahaḥ, `diksaṅkhye saṃjñāyā'miti niyamāt. nāpi tiruāo vidyā adhīte veda veti
taddhitārthe dviguḥ, tathā sati taddhitasya dvigunimittatayā `dvigorluganapatye' iti
lugāpatteḥ. tisṛṇāṃ vidyānāṃ samāhara iti dvigurapyatra nirbādha eva.
\r\nākhyāneti. ākhyāna, ākhyāyikā, itihāsa, purāṇa-ebhyaśca ukte'rthe ṭhagvaktavya
ityarthaḥ. tatra ākhyānaśabdena ākyāyikāśabdena ca ākhyānaviśeṣavācina
ākhyāyikāviśeṣavācinaśca grahaṇam. itihāsa purāṇaśabdayostu svarūpayoreva grahaṇam.
ākhyānaṃ nāma kathāprabandhaḥ. `ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇa'mityamaraḥ.
`itihāsaḥ purāvṛtta'miti ca. `sargaśca pratisargaśca vaṃśo manvantarāṇi ca.
vaṃśānucaritaṃ ceti purāṇaṃ pañcalakṣamam. tatra ākhyānādudāharati–yavakrītamiti.
ākhyāyikāyā udāharati–vāsavadattāmiti. lugvaktavya iti. `uktapratyayasye'ti śeṣaḥ.
Bālamanoramā2: tadadhīte tadveda 1251, 4.2.58 tadadhīte. tadadhīte ityarthe, tadvettītyarthe ca See More
tadadhīte tadveda 1251, 4.2.58 tadadhīte. tadadhīte ityarthe, tadvettītyarthe ca dvitīyāntādaṇādayaḥ syurityarthaḥ. gurumukhādakṣarānupūrvīgrahaṇamadhyayanam. śabdārthajñānaṃ vedanam. etena adhyayanavidhirarthajñānaparyanta iti katipayamīmāṃsakoktiḥ parāstā, pṛthaggrahaṇavaiyathryāt. yatācaitattathā adhvaramīmāsākutūhalavṛttau prapañcitamasmābhiḥ. vaiyākaraṇa iti. aṇi "na yvābhyāmi"tyaijāgamaḥ.ṛtūkthādi. "tadadhīte tadvede" tyarthayoḥ--kratu, ukthādi,sūtrāntaḥ-ebhyaḥ ṭhak syādityarthaḥ. kratuviśeṣavācināmeveti. na tu kratuśabdasyaivetyarthaḥ. anyathā ukthādigaṇa eva kratuśabdamapi paṭhediti bhāvaḥ. nanu kratuviśeṣāṇāṃ kathamadyayanam, akṣaragrahaṇātmakatvā'bhāvādityata āhatebhya iti. agniṣṭomādiśabdāḥ kratuviśeṣeṣu mukhyāḥ. tatpratipādakagrantheṣu tu gauṇāḥ. tatra kratuviśeṣātmakamukhyārthakebhyo'gniṣṭomādiśabdebhyo veditari pratyayāḥ. agniṣṭomādikratupratipādakagrantheṣu lakṣaṇayā vidyamānebhyastu tebhyo'dhyetarītyarthaḥ. āgniṣṭomika iti. agniṣṭomaṃ kratuṃ vetti, tatpratipādakagranthamadhīte iti vā'rthaḥ. ukthaśabdaḥ sāmasu mukhyaḥ. sāmalakṣaṇagranthe prātiśākhye tu gauṇaḥ. tatra gauṇārthakādeva ukthaśabdāṭṭhagityāha--ukthaṃ sāmaviśeṣa iti. "agniṣṭomastotrātparaṃ yatsāma gīyate" iti vṛttikṛdukteriti bhāvaḥ. bhāṣye tu sāmaśabdaparyāya ukthaśabda iti lakṣyate. mukhyārthāditi. sāmavācina ukthaśabdāttu na ṭhak. tasminniṣiddhe tadadhīte ityaṇ ca na bhavatītyarthaḥ. bhāṣye tu mukhyārthakādukthaśabdāṭṭhak netyeva lakṣyate. ukthādigaṇapaṭhitānnyāyādiśabdāṭṭhakamudāharati--nyāyamiti. "adhīte vetti ve"ti śeṣaḥ. naiyāyika iti. ṭhaki aijāgamaḥ. vṛttimiti. "adhīte veda ve"ti śeṣaḥ. vārttika iti. ṭhaki ādivṛddhau raparatvam. sāṅgrahasūtrika iti. saṃgrahākhyaṃ sūtramadhīte vetti vetyarthaḥ. vidyālakṣaṇeti. vidyā, lakṣaṇa, kalpa-etadantādapi ukte'rthe ṭhagityarthaḥ. aṅgeti. aṅga, kṣatra, dharma, tri-etatpūrvakādvidyāntātsamāsāṭṭhak netyarthaḥ. tataśca aṇeva. trividyā iti. śākapārthivāditvādvidhāśabdasya lopa iti bhāvaḥ. tiruāo vidyāstrividyā iti na vigrahaḥ, "diksaṅkhye saṃjñāyā"miti niyamāt. nāpi tiruāo vidyā adhīte veda veti taddhitārthe dviguḥ, tathā sati taddhitasya dvigunimittatayā "dvigorluganapatye" iti lugāpatteḥ. tisṛṇāṃ vidyānāṃ samāhara iti dvigurapyatra nirbādha eva. ākhyāneti. ākhyāna, ākhyāyikā, itihāsa, purāṇa-ebhyaśca ukte'rthe ṭhagvaktavya ityarthaḥ. tatra ākhyānaśabdena ākyāyikāśabdena ca ākhyānaviśeṣavācina ākhyāyikāviśeṣavācinaśca grahaṇam. itihāsa purāṇaśabdayostu svarūpayoreva grahaṇam. ākhyānaṃ nāma kathāprabandhaḥ. "ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇa"mityamaraḥ. "itihāsaḥ purāvṛtta"miti ca. "sargaśca pratisargaśca vaṃśo manvantarāṇi ca. vaṃśānucaritaṃ ceti purāṇaṃ pañcalakṣamam. tatra ākhyānādudāharati--yavakrītamiti. ākhyāyikāyā udāharati--vāsavadattāmiti. lugvaktavya iti. "uktapratyayasye"ti śeṣaḥ. sarvaveda iti. aṇo luki ādivṛddhyabhāvaḥ. sarvatantra iti. sarvatantrāṇyadhīte veda vetyarthaḥ. savārtiṃka iti. vārtikena saha savārtikam. "tena sahe"ti bahuvrīhi. "vaupasarjanasye"ti sabhāvaḥ. savārtikaṃ sūtramadhīte ityarthaḥ. dvigoriti. dve tantre adhīte vetti vetyarthe taddhitārthe dvigunimittatvādaṇo luki ādivṛddhyabhāve "dvitantra" iti rūpamityarthaḥ. ikanpadottarapadāditi. padaśabda uttarapadaṃ yasya sa padottarapadaḥ, tasmādukte'rthe ikanpratyayo vaktavyaḥ. śataṣaṣṭeḥ ṣikanpatha iti. śataśabdātṣaṣṭiśabdācca paro yaḥ pathinśabdastasmādukterthe ṣikanpratyayo vaktavya ityarthaḥ. pūrvapadika iti. pūrvapadamadhīte vetti vetyarthaḥ. evamuttarapadikaḥ. śatapathika iti. śatapathaṃ nāma vājasaneyibrāāhṛṇaṃ. tadadhīte vetti vetyarthaḥ. śatapathikīti. ṣittvānṅīṣiti bhāvaḥ. evaṃ ṣaṣṭhipathikaḥ. ṣaṣṭipathikīti.
Tattvabodhinī1: tadadhīte. dvitīyāntādadhyetari veditari ca pratyayaḥ syāt.
dvistadgrahaṇamadhī Sū #1016 See More
tadadhīte. dvitīyāntādadhyetari veditari ca pratyayaḥ syāt.
dvistadgrahaṇamadhīyāne viduṣi ca pratyekaṃ vidhānārtham. tenottaratra
kratuvasantādayaḥ śabdāstatpratipādakagranthe gauṇā apyadhīyāne'pi pratyayaṃ
prāpranuvanti. anyathā teṣāmadhyayanā'saṃbhavena veditaryeva pratyayaḥ syāditi
bhāvaḥ.
Tattvabodhinī2: tadadhīte tadveda 1016, 4.2.58 tadadhīte. dvitīyāntādadhyetari veditari ca praty See More
tadadhīte tadveda 1016, 4.2.58 tadadhīte. dvitīyāntādadhyetari veditari ca pratyayaḥ syāt. dvistadgrahaṇamadhīyāne viduṣi ca pratyekaṃ vidhānārtham. tenottaratra kratuvasantādayaḥ śabdāstatpratipādakagranthe gauṇā apyadhīyāne'pi pratyayaṃ prāpranuvanti. anyathā teṣāmadhyayanā'saṃbhavena veditaryeva pratyayaḥ syāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents