Kāśikāvṛttī1:
pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ ityetasmin viṣaye. pāśānāṃ samūha
See More
pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ ityetasmin viṣaye. pāśānāṃ samūhaḥ pāśyā.
tṛṇyā. pāśa. tṛṇa. dhūma. vāta. aṅgāra. pota. bālaka. piṭaka. piṭāka. śakaṭa. hala. naḍa. vana.
Kāśikāvṛttī2:
pāśādibhyo yaḥ 4.2.49 pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ ityetasmin
See More
pāśādibhyo yaḥ 4.2.49 pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ ityetasmin viṣaye. pāśānāṃ samūhaḥ pāśyā. tṛṇyā. pāśa. tṛṇa. dhūma. vāta. aṅgāra. pota. bālaka. piṭaka. piṭāka. śakaṭa. hala. naḍa. vana.
Nyāsa2:
pāśādibhyo yaḥ. , 4.2.48 acittalakṣaṇake kaṭhi prāpte vacanamidam॥
Bālamanoramā1:
pāśādibhyo yaḥ. samūha ityeva. pāśyetyādi. pāśānāṃ, tṛṇānāṃ, dhūmānāṃ,
vanānāṃ, Sū #1239
See More
pāśādibhyo yaḥ. samūha ityeva. pāśyetyādi. pāśānāṃ, tṛṇānāṃ, dhūmānāṃ,
vanānāṃ, vātānāṃ ca samūha iti vigrahaḥ. strītvaṃ lokāt.
Bālamanoramā2:
pāśādibhyo yaḥ 1239, 4.2.48 pāśādibhyo yaḥ. samūha ityeva. pāśyetyādi. pāśānāṃ,
See More
pāśādibhyo yaḥ 1239, 4.2.48 pāśādibhyo yaḥ. samūha ityeva. pāśyetyādi. pāśānāṃ, tṛṇānāṃ, dhūmānāṃ, vanānāṃ, vātānāṃ ca samūha iti vigrahaḥ. strītvaṃ lokāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents