Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पाशादिभ्यो यः pāśādibhyo yaḥ
Individual Word Components: pāśādibhyaḥ yaḥ
Sūtra with anuvṛtti words: pāśādibhyaḥ yaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.2.37), samūhaḥ (4.2.37)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affix 'ya' comes, in the sense of 'collection thereof', after the words ((pāśa)) &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] yá is introduced [after 3.1.2 the class of nominal stems 1.1] beginning with pāśa- `noose' [ending in 1.1.72 the sixth sUP triplet to denote `a collection there of' 37]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.37


Commentaries:

Kāśikāvṛttī1: pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ ityetasmin viṣaye. pāśāsaha   See More

Kāśikāvṛttī2: pāśādibhyo yaḥ 4.2.49 pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ ityetasmin   See More

Nyāsa2: pāśādibhyo yaḥ. , 4.2.48 acittalakṣaṇake kaṭhi prāpte vacanamidam

Bālamanoramā1: pāśādibhyo yaḥ. samūha ityeva. pāśyetyādi. pāśānāṃ, tṛṇānāṃ, dhūmānāṃ, vaṃ, Sū #1239   See More

Bālamanoramā2: pāśādibhyo yaḥ 1239, 4.2.48 pāśādibhyo yaḥ. samūha ityeva. pāśyetyādi. pāśānāṃ,    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions