Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: केशाश्वाभ्यां यञ्छावन्यतरस्याम् keśāśvābhyāṃ yañchāvanyatarasyām
Individual Word Components: keśāśvābhyām yañchau anyatarasyām
Sūtra with anuvṛtti words: keśāśvābhyām yañchau anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (4.2.37), samūhaḥ (4.2.37)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

The affixes 'yañ' and 'chha' come optionally in the sense of 'collection thereof', respectively after the words ((keśa)) and ((aśva))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affixes 3.1.1] yaÑ and cha are [respectively 1.3.10 introduced after 3.1.2 the nominal stems 1.1] kéśa- `hair' and áśva- `horse' [ending in 1.1.72 the sixth sUP triplet to denote `a collection thereof' 37] optionally (anya-tará-syām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.37


Commentaries:

Kāśikāvṛttī1: keśa aśva ityetyābhyāṃ yathāsaṅkhyaṃ yañ cha ityetau pratyayau bhavato 'nyataras   See More

Kāśikāvṛttī2: keśāśvābhyāṃ yañchāvanyatarasyām 4.2.48 keśa aśva ityetyābhyāṃ yathāsaṅkhyaya   See More

Nyāsa2: keśā�āābhyāṃ yañchāvanyatarasyām. , 4.2.47 keśaśabdādacittalakṣame ṭhaki ppte    See More

Bālamanoramā1: keśā\ufffdāābhyāṃ. samūha ityeva. keśādyañ vā, a\ufffdāāccho vetyarthaḥ. pakṣe Sū #1238   See More

Bālamanoramā2: keśā�āābhyāṃ yañchāvanyatarasyām 1238, 4.2.47 keśā()āābhyāṃ. samūha ityeva. keśā   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions