Kāśikāvṛttī1:
keśa aśva ityetyābhyāṃ yathāsaṅkhyaṃ yañ cha ityetau pratyayau bhavato 'nyataras
See More
keśa aśva ityetyābhyāṃ yathāsaṅkhyaṃ yañ cha ityetau pratyayau bhavato 'nyatarasyāṃ tasya
samūhaḥ ityetasmin viṣaye. keśānāṃ samūhaḥ kaiśyam, kaiśikam. aśvānām samūhaḥ
aśvīyam, āśvam.
Kāśikāvṛttī2:
keśāśvābhyāṃ yañchāvanyatarasyām 4.2.48 keśa aśva ityetyābhyāṃ yathāsaṅkhyaṃ ya
See More
keśāśvābhyāṃ yañchāvanyatarasyām 4.2.48 keśa aśva ityetyābhyāṃ yathāsaṅkhyaṃ yañ cha ityetau pratyayau bhavato 'nyatarasyāṃ tasya samūhaḥ ityetasmin viṣaye. keśānāṃ samūhaḥ kaiśyam, kaiśikam. aśvānām samūhaḥ aśvīyam, āśvam.
Nyāsa2:
keśā�āābhyāṃ yañchāvanyatarasyām. , 4.2.47 keśaśabdādacittalakṣame ṭhaki prāpte
See More
keśā�āābhyāṃ yañchāvanyatarasyām. , 4.2.47 keśaśabdādacittalakṣame ṭhaki prāpte vacanamidam. a()āśabdādapyaṇi sūtramidamārabhyate. anyatarasyāṃgrahamāṭ()ṭhagaṇāvapi bhavataḥ॥
Bālamanoramā1:
keśā\ufffdāābhyāṃ. samūha ityeva. keśādyañ vā, a\ufffdāāccho vetyarthaḥ.
pakṣe Sū #1238
See More
keśā\ufffdāābhyāṃ. samūha ityeva. keśādyañ vā, a\ufffdāāccho vetyarthaḥ.
pakṣe iti. keśādyañabhāve `acitte'ti ṭhak. a\ufffdācchā'bhāve aṇityarthaḥ. kaiśyaṃ
kaiśikamiti. keśānāṃ samūha sati vigrahaḥ. krameṇa yañṭhakau. a\ufffdāīyam ā\ufffdāmiti.
krameṇa chā'ṇau.
Bālamanoramā2:
keśā�āābhyāṃ yañchāvanyatarasyām 1238, 4.2.47 keśā()āābhyāṃ. samūha ityeva. keśā
See More
keśā�āābhyāṃ yañchāvanyatarasyām 1238, 4.2.47 keśā()āābhyāṃ. samūha ityeva. keśādyañ vā, a()āāccho vetyarthaḥ. pakṣe iti. keśādyañabhāve "acitte"ti ṭhak. a()ācchā'bhāve aṇityarthaḥ. kaiśyaṃ kaiśikamiti. keśānāṃ samūha sati vigrahaḥ. krameṇa yañṭhakau. a()āīyam ā()āmiti. krameṇa chā'ṇau.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents