Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: साऽस्य देवता sā'sya devatā
Individual Word Components: sā asya devatā
Sūtra with anuvṛtti words: sā asya devatā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.1.83 (1prāg dīvyato 'ṇ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((aṇ)) (I5.1.83) is added to the name of a deity when someting is to be spoken of as his. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 áṆ 1.83 is introduced after 3.1.2 a nominal stem 1.1] representing a divinity (devá-tā) [ending in 1.1.72] the first sUP triplet (sā) to denote `that is its (a-syá) divinity'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: sā iti prathamāsamarthādasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat    See More

Kāśikāvṛttī2: sā 'sya devatā 4.2.24 sā iti prathamāsamarthādasya iti ṣaṣṭhyarthe yathāvihitaṃ   See More

Nyāsa2: sāsya devatā. , 4.2.23 "tasminnabhidheye" iti. yāgasampradānabtadeva   See More

Laghusiddhāntakaumudī1: indro devatāsyeti aindraṃ haviḥ. pāśupatam. bārhaspatyam.. Sū #1044

Laghusiddhāntakaumudī2: sāsya devatā 1044, 4.2.23 indro devatāsyeti aindraṃ haviḥ. pāśupatam. bārhaspaty

Bālamanoramā1: sā'sya devatā. asminnarthe prathamāntādaṇādayaḥ syurityarthaḥ. aindrahaviriti Sū #1207   See More

Bālamanoramā2: arddeḥ saṃnivibhyaḥ 871, 4.2.23 arddeḥ saṃnivibhyaḥ. samarṇa iti. sam ard ta iti   See More

Tattvabodhinī1: sāsya. `se'ti prakṛtaṃ saṃjñāsaṃbaddha'miti punaḥ sāgrahaṇakṛtimity Sū #996   See More

Tattvabodhinī2: sā'sya devatā 996, 4.2.23 sāsya. "se"ti prakṛtaṃ saṃjñāsaṃbaddha"   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions