Kāśikāvṛttī1:
sā iti prathamāsamarthādasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat
See More
sā iti prathamāsamarthādasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat
prathamāsamarthaṃ devatā cet sā bhavati. yāgasaṃpradānaṃ devatā, deyasya puroḍāśādeḥ
svāminī, tasminnabhidheye pratyayaḥ. indro devatā asya aindraṃ haviḥ. ādityam.
bārhaspatyam. prājāpatyam. devatā iti kim? kanyā devatā asya. katham aindro
mantraḥ? mantrastutyam api devatā ityupacaranti. katham āgneyo vai brāhmaṇo
devatā iti? upamānād bhaviṣyati. mahārājaproṣṭhapadāṭ ṭhañ 4-2-35 iti yāvat sā
'sya devatā ityadhikāraḥ. sā iti prakṛte punaḥ samarthavibhakti nirdeśaḥ
saṃjñānivṛttyarthaḥ.
Kāśikāvṛttī2:
sā 'sya devatā 4.2.24 sā iti prathamāsamarthādasya iti ṣaṣṭhyarthe yathāvihitaṃ
See More
sā 'sya devatā 4.2.24 sā iti prathamāsamarthādasya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ devatā cet sā bhavati. yāgasaṃpradānaṃ devatā, deyasya puroḍāśādeḥ svāminī, tasminnabhidheye pratyayaḥ. indro devatā asya aindraṃ haviḥ. ādityam. bārhaspatyam. prājāpatyam. devatā iti kim? kanyā devatā asya. katham aindro mantraḥ? mantrastutyam api devatā ityupacaranti. katham āgneyo vai brāhmaṇo devatā iti? upamānād bhaviṣyati. mahārājaproṣṭhapadāṭ ṭhañ 4.2.34 iti yāvat sā 'sya devatā ityadhikāraḥ. sā iti prakṛte punaḥ samarthavibhakti nirdeśaḥ saṃjñānivṛttyarthaḥ.
Nyāsa2:
sāsya devatā. , 4.2.23 "tasminnabhidheye" iti. yāgasampradānabhūtadeva
See More
sāsya devatā. , 4.2.23 "tasminnabhidheye" iti. yāgasampradānabhūtadevatāsvāminīke puroḍāśādau. eṣa cābhidheyaviśeṣaḥ. sāmānyoktāvapītītyasyehānuvṛtterlabhyate. "ādiyatyam, bārhaspatyam" iti. "dityadityādityapatyuttarapadāt" 4.1.85 ityādinā ṇyaḥ. yāgasya devatehābhipretā.
aindro mantra iti ca prayoge kasyacit puroḍāśādikasya deyasyābhāvādindrasya sampradānatvaṃ nāsti. ato nāsau devadeti pratyayenātra na bhavitavyamiti manyate. "maṃntrastutyam" iti. yathā devatā pūjārhā tathā mantrastutyamapi vastu, tato devatāsādhamryāt tadi devatetyupacaranti vidvāṃsaḥ. indraśca mantrastutyo bhavati, tasmādasampradānabhūtamapi taṃ devatetyucaparanti. daivatopacāraṃ tatra kurvantītyarthaḥ. nanvemapi naivātra pratyayena bhavitavyam; mukhye sati gauṇasyāśrayaṇasyāyuktatvāt? naiṣa doṣaḥ;yathaiva hi kaścidenakenaiva yatnena ()oto dhāvatīti tantreṇa vākyadvayamuccārayati, tathehāpyācāryeṇa dve vākye tantreṇoccārite. tatraikaṃ mukhyārtham; aparaṃ gauṇārthaṃ bhaviṣyati.
"katham" ityādi. agnerhi na mukhyaṃ devatātvam, nāpi gauṇam. tatra mukhyaṃ tāvannāsti;deyābhāvenāsampradānabhūtatvāt. gauṇamapi nāsti; mantraśabdābhāvena mantrastulyatathānupāttatvāt. tasmādatra pratyayena na bhavitavyamiti bhāvaḥ. "upamānādbhaviṣyati" iti. devatāsvāminīka evātra pratyaya upapadyate. yastvarthāntare pratyayāntaprayogaḥ sa āgneya ivāgneya ityupamānādbhaviṣyati, yathā-- kāṣāyau gargabhasya karṇāviti. nanu ca sāsmin paurṇamāsīti seti prakṛtameva. tatkimarthaṃ punariha samarthavibhaktirnirdeśyata ityata āhu-- "seti prakṛte" ityādi. yadidaṃ seti prakṛtaṃ tatsaṃjñāsambaddhamiti, tadanuvṛttau saṃjñāgrahaṇasyāpyanuvṛttiḥ syāt. tasmāt tannivṛttyarthaṃ punariha samarthavibhaktinirdiśyata iti॥
Laghusiddhāntakaumudī1:
indro devatāsyeti aindraṃ haviḥ. pāśupatam. bārhaspatyam.. Sū #1044
Laghusiddhāntakaumudī2:
sāsya devatā 1044, 4.2.23 indro devatāsyeti aindraṃ haviḥ. pāśupatam. bārhaspaty
Bālamanoramā1:
sā'sya devatā. asminnarthe prathamāntādaṇādayaḥ syurityarthaḥ. aindraṃ
haviriti Sū #1207
See More
sā'sya devatā. asminnarthe prathamāntādaṇādayaḥ syurityarthaḥ. aindraṃ
haviriti. indrātmakadevatāsambandhītyarthaḥ. pāśupatamiti. paśupatirdevatā asyeti
vigrahaḥ. nanu devatāśabdasya lokaprasiddhajātiviśeṣavācakatve pitaro devatā asya
pittrayamityādyanupapannamityata āha–tyajyamānadravye iti. `haviśśeṣamṛtvigbhyo
dadāti', viprāya gāṃ dadātī'tyādau ṛtvigviprāderdevatātvavyāvṛttaye
viśeṣagrahaṇam. tyajyamānahavissādhyo'smadādyapratyakṣaḥ
yastṛptyādyupakārastadāśrayo devateti yāvat. mantrastutyā ceti. `agnimīḍe
purohita'mityādimantreṣu yajñapurohitatvādiguṇaviśiṣṭatvena yā pratipādyate sāpi
devatetyarthaḥ. aindro mantra iti. indrastutyako mantra ityarthaḥ. nanu `āgneyo
vai brāāhṛṇo devatayā' ityatra kathaṃ devatātaddhitaḥ. atra agnerhaviruddeśyatvasya
mantrastutyatvasya cā'bhāvādityata āha–āgneyo vai iti. śaiṣike'rthe iti. `śeṣe'
iti sūtralabdhe tadabhimānikatve gamye ityarthaḥ. agnirnāma yo devatājātiviśeṣo
lokavedasiddhastadabhimāniko brāāhṛṇa iti bodhaḥ.
Bālamanoramā2:
arddeḥ saṃnivibhyaḥ 871, 4.2.23 arddeḥ saṃnivibhyaḥ. samarṇa iti. sam ard ta iti
See More
arddeḥ saṃnivibhyaḥ 871, 4.2.23 arddeḥ saṃnivibhyaḥ. samarṇa iti. sam ard ta iti sthite "radābhyā"miti niṣṭhātasya pūrvadakārasya ca natvaṃ. ṇatvam.
Tattvabodhinī1:
sāsya. `se'ti prakṛtaṃ saṃjñāsaṃbaddha'miti punaḥ sāgrahaṇaṃ kṛtimity Sū #996
See More
sāsya. `se'ti prakṛtaṃ saṃjñāsaṃbaddha'miti punaḥ sāgrahaṇaṃ kṛtimityāhuḥ. ihaiva
sūtre nipātanāddevaśabdatsvārthe tal. mantrastutyeti. mantreṇa stutyā.
`etistuśā'sityādinā kyapi tuk ṭāp. āgneyo vai brāāhṛṇa iti.
ihāgnyuddesena brāāhṛṇo na tyajyata iti kathamayaṃ prayoga iti na śaṅkyamiti bhāvaḥ.
paratvādādivṛddhiriti. idaṃ ca samādhānaṃ śrāyamityatrāvaśyakamiti tenaiva
parihārasaṃbhavāditvavidhānasāmathryamiha nāśritam.
Tattvabodhinī2:
sā'sya devatā 996, 4.2.23 sāsya. "se"ti prakṛtaṃ saṃjñāsaṃbaddha"
See More
sā'sya devatā 996, 4.2.23 sāsya. "se"ti prakṛtaṃ saṃjñāsaṃbaddha"miti punaḥ sāgrahaṇaṃ kṛtimityāhuḥ. ihaiva sūtre nipātanāddevaśabdatsvārthe tal. mantrastutyeti. mantreṇa stutyā. "etistuśā"sityādinā kyapi tuk ṭāp. āgneyo vai brāāhṛṇa iti. ihāgnyuddesena brāāhṛṇo na tyajyata iti kathamayaṃ prayoga iti na śaṅkyamiti bhāvaḥ. paratvādādivṛddhiriti. idaṃ ca samādhānaṃ śrāyamityatrāvaśyakamiti tenaiva parihārasaṃbhavāditvavidhānasāmathryamiha nāśritam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents