Kāśikāvṛttī1:
sā asmin paurṇamāsī iti sarvam anuvartate. āgrahāyaṇīśabdādaśvatthaśabdāc ca
pra
See More
sā asmin paurṇamāsī iti sarvam anuvartate. āgrahāyaṇīśabdādaśvatthaśabdāc ca
prathamasamarthāt paurṇamāsyupādhikādasminniti saptamyarthe ṭhak pratyayo bhavati. aṇo
'pavādaḥ. āgrahāyaṇiko māsaḥ, sardhamāsaḥ, saṃvatsaraḥ. evam āśvatthikaḥ.
Kāśikāvṛttī2:
āgrahāyaṇyaśvatthāṭ ṭhak 4.2.22 sā asmin paurṇamāsī iti sarvam anuvartate. āgra
See More
āgrahāyaṇyaśvatthāṭ ṭhak 4.2.22 sā asmin paurṇamāsī iti sarvam anuvartate. āgrahāyaṇīśabdādaśvatthaśabdāc ca prathamasamarthāt paurṇamāsyupādhikādasminniti saptamyarthe ṭhak pratyayo bhavati. aṇo 'pavādaḥ. āgrahāyaṇiko māsaḥ, sardhamāsaḥ, saṃvatsaraḥ. evam āśvatthikaḥ.
Nyāsa2:
āgrahāyaṇya�ātthāṭṭhak. , 4.2.21
Bālamanoramā1:
āgrahāyaṇya\ufffdātthāṭṭhak. pūrvasūtraviṣaye
āgrahāyaṇīśabdāda\ufffdātthaśabdā Sū #1205
See More
āgrahāyaṇya\ufffdātthāṭṭhak. pūrvasūtraviṣaye
āgrahāyaṇīśabdāda\ufffdātthaśabdācca ṭhak syādityarthaḥ aṇo'pavādaḥ. hāyanamiti.
saṃvatsara ityarthaḥ. `saṃvatsaro vatsaro'bdo hāyano'strī'tyamara. yasyā ūdhrvaṃ
saṃvatsarasyārambhaḥ sā porṇamāsī āgrahāyaṇītyarthaḥ. tarhi āgrahāyaṇeti syādityata
āha–prajñāderiti. `prajñādibhyaśce'ti svārthe ami `ṭiḍḍhe'ti ṅībityarthaḥ.
a\ufffdāttheneti. a\ufffdiānīnakṣatreṇetyarthaḥ. a\ufffdāttha iti. nakṣatrā'ṇo
`lubaviṣeśe ' iti lubiti bhāvaḥ. nanu `vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ' iti
nirdeśena paurṇamāsyāṃ `lubaviśeṣe' ityasyā'pravṛtteruktatvātkathamiha lubityata
āha–nipātanāditi. tathāca pauṇamāsyāṃ lubneti jñāpanametadvyatiriktaviṣayamiti
bhāvaḥ.
Bālamanoramā2:
āgrahāyaṇya�ātthāṭṭhak 1205, 4.2.21 āgrahāyaṇya()ātthāṭṭhak. pūrvasūtraviṣaye āg
See More
āgrahāyaṇya�ātthāṭṭhak 1205, 4.2.21 āgrahāyaṇya()ātthāṭṭhak. pūrvasūtraviṣaye āgrahāyaṇīśabdāda()ātthaśabdācca ṭhak syādityarthaḥ aṇo'pavādaḥ. hāyanamiti. saṃvatsara ityarthaḥ. "saṃvatsaro vatsaro'bdo hāyano'strī"tyamara. yasyā ūdhrvaṃ saṃvatsarasyārambhaḥ sā porṇamāsī āgrahāyaṇītyarthaḥ. tarhi āgrahāyaṇeti syādityata āha--prajñāderiti. "prajñādibhyaśce"ti svārthe ami "ṭiḍḍhe"ti ṅībityarthaḥ. a()āttheneti. a()iānīnakṣatreṇetyarthaḥ. a()āttha iti. nakṣatrā'ṇo "lubaviṣeśe " iti lubiti bhāvaḥ. nanu "vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ" iti nirdeśena paurṇamāsyāṃ "lubaviśeṣe" ityasyā'pravṛtteruktatvātkathamiha lubityata āha--nipātanāditi. tathāca pauṇamāsyāṃ lubneti jñāpanametadvyatiriktaviṣayamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents