Kāśikāvṛttī1: lākṣādibhyo rāgavacanebhyas tṛtīyāsamarthebhyo raktam ityetasminnarthe ṭhak
prat See More
lākṣādibhyo rāgavacanebhyas tṛtīyāsamarthebhyo raktam ityetasminnarthe ṭhak
pratyayo bhavati. aṇo 'pavādaḥ. lākṣayā raktaṃ vastram lākṣikam. raucanikam.
śākalikam. kārdamikam. śakalakardamābhyāmaṇapīṣyate. śākalam. kārdam. nīlyā an
vaktavyaḥ. nīlyā raktaṃ nīlaṃ vastram. pītāt kan vaktavyaḥ. pītena raktaṃ pītakam.
haridrāmahārajanābhyāmañ vaktavyaḥ. hāridram. māharajanam.
Kāśikāvṛttī2: lākṣārocanāśakalakardamāṭ ṭhak 4.2.2 lākṣādibhyo rāgavacanebhyas tṛtīyāsamarthe See More
lākṣārocanāśakalakardamāṭ ṭhak 4.2.2 lākṣādibhyo rāgavacanebhyas tṛtīyāsamarthebhyo raktam ityetasminnarthe ṭhak pratyayo bhavati. aṇo 'pavādaḥ. lākṣayā raktaṃ vastram lākṣikam. raucanikam. śākalikam. kārdamikam. śakalakardamābhyāmaṇapīṣyate. śākalam. kārdam. nīlyā an vaktavyaḥ. nīlyā raktaṃ nīlaṃ vastram. pītāt kan vaktavyaḥ. pītena raktaṃ pītakam. haridrāmahārajanābhyāmañ vaktavyaḥ. hāridram. māharajanam.
Nyāsa2: lākṣārocanāśakalakardamāṭṭhak. , 4.2.2 "śakalakardamābhyāmaṇapīṣyate" See More
lākṣārocanāśakalakardamāṭṭhak. , 4.2.2 "śakalakardamābhyāmaṇapīṣyate" iti. sa ca "vānyasmin sapiṇḍe" 4.1.165 ityato maṇḍūkaplutinyāyena vāgrahaṇānuvṛtterlabhyate. na caivaṃ satyatiprasaṅgo bhavati; vyavasthitavibhāṣāvijñānāt॥
Bālamanoramā1: lākṣārocanāṭṭhak. amo'pavādaḥ. lākṣika iti. `paṭa' iti śeṣaḥ. lākṣayā rakt Sū #1185 See More
lākṣārocanāṭṭhak. amo'pavādaḥ. lākṣika iti. `paṭa' iti śeṣaḥ. lākṣayā rakta iti
vigrahaḥ. raucanika iti. rocanayā rakta iti vigrahaḥ.
rāgadravyaviśeṣaḥ. vṛttiriti. bhāṣye tu naitaddṛṣṭam.
`vaktavya' iti śeṣaḥ. aṇo'pavādaḥ. nīlī oṣadhiviśeṣaḥ.
pītaṃ haritālakādi dravyam.
prasiddhā. mahārajanaṃ–nāma rāgadravyaviśeṣaḥ. iti raktādhikāraḥ.
Bālamanoramā2: lākṣārocanāṭṭhak 1185, 4.2.2 lākṣārocanāṭṭhak. amo'pavādaḥ. lākṣika iti. "p See More
lākṣārocanāṭṭhak 1185, 4.2.2 lākṣārocanāṭṭhak. amo'pavādaḥ. lākṣika iti. "paṭa" iti śeṣaḥ. lākṣayā rakta iti vigrahaḥ. raucanika iti. rocanayā rakta iti vigrahaḥ. śākalika iti. śakalaṃ--rāgadravyaviśeṣaḥ. vṛttiriti. bhāṣye tu naitaddṛṣṭam. nīlyā aniti. "vaktavya" iti śeṣaḥ. aṇo'pavādaḥ. nīlī oṣadhiviśeṣaḥ. "pītātkan". aṇo'pavādaḥ. pītaṃ haritālakādi dravyam.haridrāmaheti. aṇo'pavādaḥ. svare viśeṣaḥ. haridrā prasiddhā. mahārajanaṃ--nāma rāgadravyaviśeṣaḥ. iti raktādhikāraḥ.
Tattvabodhinī1: lākṣarocanāt. vṛttikṛtā tu vārtikasthau śakalakardamau sūtre prikṣiptau.
`śakal Sū #981 See More
lākṣarocanāt. vṛttikṛtā tu vārtikasthau śakalakardamau sūtre prikṣiptau.
`śakalaṃ tvaci khaṇḍe ca rāgavastuni valkale'iti
vi\ufffdāḥ.
naikaddṛṣṭamiti bhāvaḥ.
aṇapavādo'yam.
Tattvabodhinī2: lākṣarocanāṭṭhat 981, 4.2.2 lākṣarocanāt. vṛttikṛtā tu vārtikasthau śakalakardam See More
lākṣarocanāṭṭhat 981, 4.2.2 lākṣarocanāt. vṛttikṛtā tu vārtikasthau śakalakardamau sūtre prikṣiptau. "śakalaṃ tvaci khaṇḍe ca rāgavastuni valkale"iti vi()āḥ.sakalakardamābhyāmupasaṃkhyānam. vṛttikāra iti. bhāṣye tu naikaddṛṣṭamiti bhāvaḥ.nīlyā an. nīlyeti. nīlī oṣadhiviśeṣaḥ. aṇapavādo'yam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents