Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गहादिभ्यश्च gahādibhyaśca
Individual Word Components: gahādibhyaḥ ca
Sūtra with anuvṛtti words: gahādibhyaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (4.2.137)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((cha)) comes in the remaining senses after the words gaha &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 cha 137] is also (ca) introduced [after 3.1.2 the class of nominal stems 1.1] beginning with gahá- `cave, cavern' [to denote previously unspecified meanings 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.2.119


Commentaries:

Kāśikāvṛttī1: gaha ityevam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ. aṇāderapa   See More

Kāśikāvṛttī2: gahā'dibhyaś ca 4.2.138 gaha ityevam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bh   See More

Laghusiddhāntakaumudī1: gahīyaḥ.. Sū #1081

Laghusiddhāntakaumudī2: gahādibhyaśca 1081, 4.2.137 gahīyaḥ

Bālamanoramā1: gahādibhyaśca. gahīya iti. gaho deśa viśeṣaḥ. mukhapār\ufffdoti. gahādigaṇatr Sū #1343   See More

Bālamanoramā2: gahādibhyaśca 1343, 4.2.137 gahādibhyaśca. gahīya iti. gaho deśa viśeṣaḥ. mukhap   See More

Tattvabodhinī1: gahādibhyaśca. ebhyo deśavācibhyaśchaḥ syāt. pūrvarakṣādiśabdebhyastu davācit Sū #1061   See More

Tattvabodhinī2: gahādibhyaśca 1061, 4.2.137 gahādibhyaśca. ebhyo deśavācibhyaśchaḥ syāt. pūrvara   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions