Kāśikāvṛttī1:
madravṛjiśabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ. janapadavuño 'pavādaḥ. madres
See More
madravṛjiśabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ. janapadavuño 'pavādaḥ. madresu jātaḥ
madrakaḥ. vṛjikaḥ.
Kāśikāvṛttī2:
madravṛjyoḥ kan 4.2.131 madravṛjiśabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ. jana
See More
madravṛjyoḥ kan 4.2.131 madravṛjiśabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ. janapadavuño 'pavādaḥ. madresu jātaḥ madrakaḥ. vṛjikaḥ.
Nyāsa2:
madravṛjyoḥ kan. , 4.2.130 "janapadavuño'pavādaḥ"iti. "avṛddhādap
See More
madravṛjyoḥ kan. , 4.2.130 "janapadavuño'pavādaḥ"iti. "avṛddhādapi" 4.2.124 ityādiprāptasya. madravṛjyoḥ kanniti ñyantasya paranipātaḥ "dvandve ghi" 2.2.32 ityasya vidheranityatvajñāpanārtham. tena dhūmāgnī ityevamādi siddhaṃ bhavati॥
Bālamanoramā1:
madravṛjyoḥ kan. madro vṛjiśca janapadaviśeṣaḥ. jagapadavuño'pavādaḥ. Sū #1336
Bālamanoramā2:
madravṛjyoḥ kan 1336, 4.2.130 madravṛjyoḥ kan. madro vṛjiśca janapadaviśeṣaḥ. ja
See More
madravṛjyoḥ kan 1336, 4.2.130 madravṛjyoḥ kan. madro vṛjiśca janapadaviśeṣaḥ. jagapadavuño'pavādaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents