Kāśikāvṛttī1:
dikpūrvapadātityeva. dikpūrvapadāt madraśabdādañ pratyayo bhavati śaiṣikaḥ.
paur
See More
dikpūrvapadātityeva. dikpūrvapadāt madraśabdādañ pratyayo bhavati śaiṣikaḥ.
paurvamadraḥ. āparamadraḥ. diśo 'madrāṇām 7-3-13 iti paryudāsādādivṛddhireva.
Kāśikāvṛttī2:
madrebhyo 'ñ 4.2.108 dikpūrvapadātityeva. dikpūrvapadāt madraśabdādañ pratyayo
See More
madrebhyo 'ñ 4.2.108 dikpūrvapadātityeva. dikpūrvapadāt madraśabdādañ pratyayo bhavati śaiṣikaḥ. paurvamadraḥ. āparamadraḥ. diśo 'madrāṇām 7.3.13 iti paryudāsādādivṛddhireva.
Nyāsa2:
madrebhyo'ñ. , 4.2.107 "paurvamadraḥ" iti. pūrvavat taddhitārthe 2.1.5
See More
madrebhyo'ñ. , 4.2.107 "paurvamadraḥ" iti. pūrvavat taddhitārthe 2.1.50 samāsaḥ, tato'ṇi prāpte,"avṛddhādapi bahuvacanaviṣayāt" 4.2.124 itica vṛñi, "madravṛjyoḥ kan" 4.2.130 iti kanyañ vidhīyate॥
Bālamanoramā1:
madrebhyo'ñ. ityeveti. dikpūrvānmadraśabdādañityarthaḥ. paryudāsāditi.
uttarapa Sū #1310
See More
madrebhyo'ñ. ityeveti. dikpūrvānmadraśabdādañityarthaḥ. paryudāsāditi.
uttarapadavṛddheḥ paryudāse sati ādivṛddhirityarthaḥ. bahuvacanājjanapadavācina eva grahaṇam.
paurvamadra iti. pūrveṣu madreṣu bhava ityarthaḥ.
Bālamanoramā2:
madrebhyo'ñ 1310, 4.2.107 madrebhyo'ñ. ityeveti. dikpūrvānmadraśabdādañityarthaḥ
See More
madrebhyo'ñ 1310, 4.2.107 madrebhyo'ñ. ityeveti. dikpūrvānmadraśabdādañityarthaḥ. paryudāsāditi. uttarapadavṛddheḥ paryudāse sati ādivṛddhirityarthaḥ. bahuvacanājjanapadavācina eva grahaṇam. paurvamadra iti. pūrveṣu madreṣu bhava ityarthaḥ.
Tattvabodhinī1:
madrebhyo'ñ. bahuvacananirdeśājjanapadavācī gṛhrate, na tu bhadraparyāyaḥ.
diśo Sū #1049
See More
madrebhyo'ñ. bahuvacananirdeśājjanapadavācī gṛhrate, na tu bhadraparyāyaḥ.
diśo'madrāṇamiti. `digvācakāduttarapadasya janapadavācino madrabhinnasyā'cāmādervṛddhiḥ
syāññiti ṇiti kiti ca taddhite'iti sūtrārthaḥ. paurvamadra iti. madraikadeśe
madraśabdasya vṛttau dikśabdena samānādhikaraṇyāt `taddhitārtha'iti samāsaḥ.
Tattvabodhinī2:
madrebhyo'ñ 1049, 4.2.107 madrebhyo'ñ. bahuvacananirdeśājjanapadavācī gṛhrate, n
See More
madrebhyo'ñ 1049, 4.2.107 madrebhyo'ñ. bahuvacananirdeśājjanapadavācī gṛhrate, na tu bhadraparyāyaḥ. diśo'madrāṇamiti. "digvācakāduttarapadasya janapadavācino madrabhinnasyā'cāmādervṛddhiḥ syāññiti ṇiti kiti ca taddhite"iti sūtrārthaḥ. paurvamadra iti. madraikadeśe madraśabdasya vṛttau dikśabdena samānādhikaraṇyāt "taddhitārtha"iti samāsaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents