Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दिक्पूर्वपदादसंज्ञायां ञः dikpūrvapadādasaṃjñāyāṃ ñaḥ
Individual Word Components: dikpūrvapadāt asaṃjñāyām ñaḥ
Sūtra with anuvṛtti words: dikpūrvapadāt asaṃjñāyām ñaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ña)) comes in the remaining senses, after a word preceded by another that signifies 'direction', provided the compound is not a Name. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] Ña is introduced [after 3.1.2 a nominal stem 1.1] co-occurring with a direction word as a prior member (dík-pūrva-pad-āt) [to denote previously unspecified meanings 92] to derive an expression not signifying a proper name (á-saṁjñā-yām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: asaṃjñāyām iti prakṛtiviśeṣaṇam. dikpūrvapadāt prātipadikātasaṃjñāviṣat ñapa   See More

Kāśikāvṛttī2: dikpūrvapadādasaṃjñāyāṃ ñaḥ 4.2.107 asaṃjñāyām iti prakṛtiviśeṣaṇam. dikpūrvapa   See More

Nyāsa2: dikpūrvapadādasaṃjñāyāṃ ñaḥ. , 4.2.106 "paurvaśālaḥ"iti. pūrvasyāṃ śāl   See More

Laghusiddhāntakaumudī1: asmādbhavādyarthe ñaḥ syādasaṃjñāyām.. Sū #940

Laghusiddhāntakaumudī2: dikpūrvapadādasaṃjñāyāṃ ñaḥ 940, 4.2.106 asmādbhavādyarthe ñaḥ syādasaṃjñāyām

Bālamanoramā1: dikpūrvapadāt. pañcamyarthe saptamī. asaṃjñābhūtāddikpūrvapadakāññaḥ syādityart Sū #1309   See More

Bālamanoramā2: dikpūrvapadādasaṃjñāyāṃ ñaḥ 1309, 4.2.106 dikpūrvapadāt. pañcamyarthe saptamī. a   See More

Tattvabodhinī1: dikpūrva. `asaṃjñāyāmi'tyatra sautratvātpañcamyarthe saptamītyāśayenāha— s Sū #1048   See More

Tattvabodhinī2: dikpūrvapadādasaṃjñāyāṃ ñaḥ 1048, 4.2.106 dikpūrva. "asaṃjñāyāmi"tyatr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions