Kāśikāvṛttī1:
asaṃjñāyām iti prakṛtiviśeṣaṇam. dikpūrvapadāt prātipadikātasaṃjñāviṣayāt ñaḥ
pa
See More
asaṃjñāyām iti prakṛtiviśeṣaṇam. dikpūrvapadāt prātipadikātasaṃjñāviṣayāt ñaḥ
patyayo hbavati śaiṣikaḥ. aṇo 'pavadaḥ. paurvaśālaḥ. dākṣiṇaśālaḥ. āparaśālaḥ. asaṃjñāyām
iti kim? pūrvaiṣukāmaśamaḥ. aparaiṣukāmaśamaḥ. dikṣaṅkhye saṃjñāyām 2-1-50 iti
samāsaḥ. prācāṃ grāmanagarāṇām iti uttarapadavṛddhiḥ. padagrahaṇaṃ
svarūpavidhinirāsārtham.
Kāśikāvṛttī2:
dikpūrvapadādasaṃjñāyāṃ ñaḥ 4.2.107 asaṃjñāyām iti prakṛtiviśeṣaṇam. dikpūrvapa
See More
dikpūrvapadādasaṃjñāyāṃ ñaḥ 4.2.107 asaṃjñāyām iti prakṛtiviśeṣaṇam. dikpūrvapadāt prātipadikātasaṃjñāviṣayāt ñaḥ patyayo hbavati śaiṣikaḥ. aṇo 'pavadaḥ. paurvaśālaḥ. dākṣiṇaśālaḥ. āparaśālaḥ. asaṃjñāyām iti kim? pūrvaiṣukāmaśamaḥ. aparaiṣukāmaśamaḥ. dikṣaṅkhye saṃjñāyām 2.1.49 iti samāsaḥ. prācāṃ grāmanagarāṇām iti uttarapadavṛddhiḥ. padagrahaṇaṃ svarūpavidhinirāsārtham.
Nyāsa2:
dikpūrvapadādasaṃjñāyāṃ ñaḥ. , 4.2.106 "paurvaśālaḥ"iti. pūrvasyāṃ śāl
See More
dikpūrvapadādasaṃjñāyāṃ ñaḥ. , 4.2.106 "paurvaśālaḥ"iti. pūrvasyāṃ śālāyāṃ bhavaḥ paurvaśālaḥ. "taddhitārthaḥ" 2.1.50 ityādinā taddhitārthe samāsaḥ, tataḥ pratyayaḥ.
atha padagrahaṇaṃ kimartham? "na dikpūrvāt" ityevocyeta? ityata āha-- "padagrahaṇam" ityādi. asati hi padagrahaṇa svarūpagrahaṇaṃ syāt. tathā ca diggajaḥ, dignāgaḥ, digdāhaḥ-- ityevamādiḥ prakṛtirvijñāyate. padagrahaṇe tu sati digviśeṣo gṛhrate,katham? padagrahaṇasāmathryādvyādhikaraṇe bahuvrīhirvijñāyate-- diśaḥ pūrvapadaṃ yasya. diśa iti ca vācakāpekṣayā ṣaṣṭhī vijñāyate. teneha tadabhidhāyī pūrvādidikśabdo gṛhrate.
Laghusiddhāntakaumudī1:
asmādbhavādyarthe ñaḥ syādasaṃjñāyām.. Sū #940
Laghusiddhāntakaumudī2:
dikpūrvapadādasaṃjñāyāṃ ñaḥ 940, 4.2.106 asmādbhavādyarthe ñaḥ syādasaṃjñāyām॥
Bālamanoramā1:
dikpūrvapadāt. pañcamyarthe saptamī. asaṃjñābhūtāddikpūrvapadakāññaḥ
syādityart Sū #1309
See More
dikpūrvapadāt. pañcamyarthe saptamī. asaṃjñābhūtāddikpūrvapadakāññaḥ
syādityarthaḥ. paurvaśāla iti. pūrvasyāṃ śālāyāṃ bhava ityarthe `taddhitārtha' iti
samāsāññaḥ.
Bālamanoramā2:
dikpūrvapadādasaṃjñāyāṃ ñaḥ 1309, 4.2.106 dikpūrvapadāt. pañcamyarthe saptamī. a
See More
dikpūrvapadādasaṃjñāyāṃ ñaḥ 1309, 4.2.106 dikpūrvapadāt. pañcamyarthe saptamī. asaṃjñābhūtāddikpūrvapadakāññaḥ syādityarthaḥ. paurvaśāla iti. pūrvasyāṃ śālāyāṃ bhava ityarthe "taddhitārtha" iti samāsāññaḥ.
Tattvabodhinī1:
dikpūrva. `asaṃjñāyāmi'tyatra sautratvātpañcamyarthe saptamītyāśayenāha—
s Sū #1048
See More
dikpūrva. `asaṃjñāyāmi'tyatra sautratvātpañcamyarthe saptamītyāśayenāha—
saṃjñābhūtāyā iti.
Tattvabodhinī2:
dikpūrvapadādasaṃjñāyāṃ ñaḥ 1048, 4.2.106 dikpūrva. "asaṃjñāyāmi"tyatr
See More
dikpūrvapadādasaṃjñāyāṃ ñaḥ 1048, 4.2.106 dikpūrva. "asaṃjñāyāmi"tyatra sautratvātpañcamyarthe saptamītyāśayenāha---saṃjñābhūtāyā iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents