Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्युप्रागपागुदक्प्रतीचो यत्‌ dyuprāgapāgudakpratīco yat‌
Individual Word Components: dyuprāgapāgudakpratīcaḥ yat
Sūtra with anuvṛtti words: dyuprāgapāgudakpratīcaḥ yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), aṇ (4.1.83), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87)
Type of Rule: vidhi
Preceding adhikāra rule:4.2.92 (1śeṣe)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After the words '{div}', '{prâch}', '{apâch}, '{udach}' and '{pratyach}', the affix ((yat)) is added in the remaining senses. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] yàT is introduced [after 3.1.2 the nominal stems 1.1] dyú- (div-) `sky'. prāc- `turned towards the east', ápāc- `turned towards the west', údac- `turned towards the north' and pratīc- `turned towards the west' [to denote previously unspecified meanings 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: div prācapācudac pratyacityetebhyo yat pratyayo bhavati śaisikaḥ. divyam. prācya   See More

Kāśikāvṛttī2: dyuprāgapāgudakpratīco yat 4.2.101 div prācapācudac pratyacityetebhyo yat praty   See More

Nyāsa2: dyuprāgapāgudakpratīco yat. , 4.2.100 aṇi prāpte yad vidhīyate. prāgitdayaśa   See More

Laghusiddhāntakaumudī1: divyam. prācyam. apācyam. udīcyam. pratīcyam.. Sū #1076

Laghusiddhāntakaumudī2: dyuprāgapāgudakpratīco yat 1076, 4.2.100 divyam. prācyam. apācyam. udīcyam. prat   See More

Bālamanoramā1: dyuprāgapāk. div, prāñc, apāñc, udañc, pratyañc ebhyo yatsyādityarthaḥ. sūtre ` Sū #1302   See More

Bālamanoramā2: dyuprāgapāgudakpratīco yat 1302, 4.2.100 dyuprāgapāk. div, prāñc, apāñc, udañc,    See More

Tattvabodhinī1: dyuprāgapā. divyamiti. sūtre `diva u' dityutvena nirdeśa iti bhāvaḥ. a Sū #1044   See More

Tattvabodhinī2: dyuprāgapāgukpratīco yat 1044, 4.2.100 dyuprāgapā. divyamiti. sūtre "diva u   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions