Kāśikāvṛttī1: div prācapācudac pratyacityetebhyo yat pratyayo bhavati śaisikaḥ. divyam.
prācya See More
div prācapācudac pratyacityetebhyo yat pratyayo bhavati śaisikaḥ. divyam.
prācyam. apācyam. udīcyam. pratīcyam. avyayāt tu kālavācinaḥ paratvāt
ṭyuṭyulau bhavataḥ. prāktanam.
Kāśikāvṛttī2: dyuprāgapāgudakpratīco yat 4.2.101 div prācapācudac pratyacityetebhyo yat praty See More
dyuprāgapāgudakpratīco yat 4.2.101 div prācapācudac pratyacityetebhyo yat pratyayo bhavati śaisikaḥ. divyam. prācyam. apācyam. udīcyam. pratīcyam. avyayāt tu kālavācinaḥ paratvāt ṭyuṭyulau bhavataḥ. prāktanam.
Nyāsa2: dyuprāgapāgudakpratīco yat. , 4.2.100 aṇi prāpte yad vidhīyate. prāgityādayaḥ śa See More
dyuprāgapāgudakpratīco yat. , 4.2.100 aṇi prāpte yad vidhīyate. prāgityādayaḥ śabdā añcateḥ "ṛtvik"3.2.59 ityādinā kvini kṛte satyātmānaṃ labhante. te ca dvividhāḥ-- avyayasaṃjñakā,anavyayasaṃjñakāśca. yadā tvastātipratyayāntā bhavanti tadā "taddhitaścāsarvavibhaktiḥ" 1.1.37 ityavyayasaṃjñāvidhānādavyayasaṃjñakāḥ,anyadā tvanavyayasaṃjñakāḥ. teṣāmiha viśeṣasyānupādānādubhayeṣāmapi grahaṇam. "prācyam, "{avācyam--itikāśikāpāṭhaḥ,padamañjarīpāṭhaśca. }apācyam" iti. "acaḥ" 6.4.138 ityakāralopaḥ, "cau" 6.3.137 iti dīrghaḥ. "udīcyam" iti."uda īt" 6.4.139 itīkāraḥ. "prāktanam" iti. prākśabdāt "dikśabdebhyaḥ saptamīpañcamīprathamābhyo dik" 5.3.27 ityādinā'stātiḥ, tasya "añcerluk" 5.3.30 iti luk, tato'nena yati prāpte "sāyañciram" 4.3.23 ityādinā ṭa()uṭa()ulau bhavataḥ. yatastu -- yaśca kālavācī so'vakāśaḥ॥
Laghusiddhāntakaumudī1: divyam. prācyam. apācyam. udīcyam. pratīcyam.. Sū #1076
Laghusiddhāntakaumudī2: dyuprāgapāgudakpratīco yat 1076, 4.2.100 divyam. prācyam. apācyam. udīcyam. prat See More
dyuprāgapāgudakpratīco yat 1076, 4.2.100 divyam. prācyam. apācyam. udīcyam. pratīcyam॥
Bālamanoramā1: dyuprāgapāk. div, prāñc, apāñc, udañc, pratyañc ebhyo
yatsyādityarthaḥ. sūtre ` Sū #1302 See More
dyuprāgapāk. div, prāñc, apāñc, udañc, pratyañc ebhyo
yatsyādityarthaḥ. sūtre `diva ut' ityuttvena nirdeśaḥ. divyamiti. divi
jātādītyarthaḥ. prācyamiti. prāci pradeśe jātādītyarthaḥ. taddhitotpattau
subluki prāñc ya iti sthite `aniditā'miti nalope `acaḥ' ityakāralope `cau' iti
dīrghe prācyamiti rūpam. apācyamiti. idamapi pūrvavat. udīcyamiti. atra `uda
īdi'ti īttvaṃ viśeṣaḥ. pratīcyamiti. prācyavadrūpam.
Bālamanoramā2: dyuprāgapāgudakpratīco yat 1302, 4.2.100 dyuprāgapāk. div, prāñc, apāñc, udañc, See More
dyuprāgapāgudakpratīco yat 1302, 4.2.100 dyuprāgapāk. div, prāñc, apāñc, udañc, pratyañc ebhyo yatsyādityarthaḥ. sūtre "diva ut" ityuttvena nirdeśaḥ. divyamiti. divi jātādītyarthaḥ. prācyamiti. prāci pradeśe jātādītyarthaḥ. taddhitotpattau subluki prāñc ya iti sthite "aniditā"miti nalope "acaḥ" ityakāralope "cau" iti dīrghe prācyamiti rūpam. apācyamiti. idamapi pūrvavat. udīcyamiti. atra "uda īdi"ti īttvaṃ viśeṣaḥ. pratīcyamiti. prācyavadrūpam.
Tattvabodhinī1: dyuprāgapā. divyamiti. sūtre `diva u' dityutvena nirdeśa iti bhāvaḥ. apācī Sū #1044 See More
dyuprāgapā. divyamiti. sūtre `diva u' dityutvena nirdeśa iti bhāvaḥ. apācī
dakṣiṇā dik. dvitīyo varṇaḥ pakāro, na tu dantyoṣṭhyaḥ, `yadindra
prāgapāguda'gityādau tathā darśanāditi sthitaṃ manoramāyām. kecuttu
`prācyavācīpratīcyāstāḥ'ityamarakeśe avācīti dantyoṣṭha\ufffdpāṭhaṃ kvācitkaṃ
puraskṛtya sūtre'pi `avā'giti paṭhitvā `avācya'mityudāharanti. `prāgapāk'iti
vede tu vyatyayena vakārasya pakāra iti teṣāmāśayaḥ. prāgādayo'stātyantā avyayāḥ,
tadbhinnāstvanavyayāḥ, ubhayeṣāmapīha grahaṇamaviśeṣāt. kathaṃ tarhi `saṃskārāḥ
prāktanā iva'iti?. atrāhuḥ—kālavācinaḥ prākśabdādyataṃ bādhitvā
paratvātṭa\ufffduṭa\ufffdulau bodhyāviti.
Tattvabodhinī2: dyuprāgapāgukpratīco yat 1044, 4.2.100 dyuprāgapā. divyamiti. sūtre "diva u See More
dyuprāgapāgukpratīco yat 1044, 4.2.100 dyuprāgapā. divyamiti. sūtre "diva u" dityutvena nirdeśa iti bhāvaḥ. apācī dakṣiṇā dik. dvitīyo varṇaḥ pakāro, na tu dantyoṣṭhyaḥ, "yadindra prāgapāguda"gityādau tathā darśanāditi sthitaṃ manoramāyām. kecuttu "prācyavācīpratīcyāstāḥ"ityamarakeśe avācīti dantyoṣṭha()pāṭhaṃ kvācitkaṃ puraskṛtya sūtre'pi "avā"giti paṭhitvā "avācya"mityudāharanti. "prāgapākiti vede tu vyatyayena vakārasya pakāra iti teṣāmāśayaḥ. prāgādayo'stātyantā avyayāḥ, tadbhinnāstvanavyayāḥ, ubhayeṣāmapīha grahaṇamaviśeṣāt. kathaṃ tarhi "saṃskārāḥ prāktanā iva"iti(). atrāhuḥ---kālavācinaḥ prākśabdādyataṃ bādhitvā paratvātṭa()uṭa()ulau bodhyāviti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents