Kāśikāvṛttī1: tasya apatyam ityeva. gotrasaṃjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo
bha See More
tasya apatyam ityeva. gotrasaṃjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo
bhavati. iño 'pavādaḥ. cakāro viśeṣaṇārthaḥ vrātacphañorastriyām 5-3-113 iti. ñakāro
vṛddhyarthaḥ. kauñjāyanyaḥ, kaujāyanyau, kauñjāyanāḥ. brādhnāyanyaḥ, brādhnāyanyau,
brādhnāyanāḥ. gotre iti kim? kuñjasya apatyam anantaraṃ kauñjiḥ.
ekavacanadvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa eva bhavitavyam. bahuvacane tu kauñjāyanāḥ
iti, param api ñitsvaraṃ tyaktvā citsvara eva iṣyate. gotrādhikāraśca śivādibhyo
'ṇ 4-1-112 iti yāvat. kuñja. bradhna. śaṅkha. bhasman. gaṇa. loman. śaṭha. śāka.
śākaṭa. śuṇḍā. śubha. vipāśa. skanda. stambha.
Kāśikāvṛttī2: gotre kuñjā'dibhyaś cphañ 4.1.98 tasya apatyam ityeva. gotrasaṃjñake 'patye vāc See More
gotre kuñjā'dibhyaś cphañ 4.1.98 tasya apatyam ityeva. gotrasaṃjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo bhavati. iño 'pavādaḥ. cakāro viśeṣaṇārthaḥ vrātacphañorastriyām 5.3.113 iti. ñakāro vṛddhyarthaḥ. kauñjāyanyaḥ, kaujāyanyau, kauñjāyanāḥ. brādhnāyanyaḥ, brādhnāyanyau, brādhnāyanāḥ. gotre iti kim? kuñjasya apatyam anantaraṃ kauñjiḥ. ekavacanadvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa eva bhavitavyam. bahuvacane tu kauñjāyanāḥ iti, param api ñitsvaraṃ tyaktvā citsvara eva iṣyate. gotrādhikāraśca śivādibhyo 'ṇ 4.1.112 iti yāvat. kuñja. bradhna. śaṅkha. bhasman. gaṇa. loman. śaṭha. śāka. śākaṭa. śuṇḍā. śubha. vipāśa. skanda. stambha.
Nyāsa2: gotre kuñjādibhyaścphañ. , 4.1.98 "iño'pavādaḥ" iti. akārāntatvāt kuñj See More
gotre kuñjādibhyaścphañ. , 4.1.98 "iño'pavādaḥ" iti. akārāntatvāt kuñjādīnām. "cakāro viśeṣaṇārthaḥ"iti. yadyatra cakāro na kriyeta tataḥ "vrātacphañorastriyām" 5.3.113 ityatrāpi naiva kriyate, cphañpratyasyābhāvāt. tataśca "vātaphañorastriyām" ityucyamāne "a()āādibhyaḥ phañ" 4.1.110 ityasyāpi grahaṇaṃ syāt. "kauñjāyanyaḥ, kauñjāyanyau" iti. "pūgāññyo'grāmaṇīpūrvāt" 5.3.112 ityataḥ "ñyaḥ" ityanuvatrtamāne "vrātacphañorastriyām" 5.3.113 iti svārtha ñyaḥ. "kauñ()jāyanāḥ" iti. "ñyādayastadrājā-" 5.3.119 iti tadrājasaṃjñakatvāt "tadrājasya bahuṣu" 2.4.62 ityādinā luk. kiṃ punaratra ñitvasvareṇa bhavitavyam? uta citsvareṇa? ityata āha-- "ekavacanadvivacanayoḥ" ityādi. ekavacanadvivacanayostāvat sati tasmin citsvare paścād ñye vihite samupajāyamāno ñitsvaraḥ satiśiṣṭo bhavatīti tenaiva bhavitavyam. bahuvacane tu ñye nivṛtte prāpte taṃ tyaktvā citsvara eveṣyate. kathaṃ punariṣyamāṇo'pi sa labhyate, citkaraṇasāmathryāditi cet na; ñitkaraṇasāmathryād ñitsvaro'pi labhyate. evaṃ tarhi svaravidhau yogavibhāgaḥ kariṣyate,idamasti-- "citaḥṭa 6.1.157 iti; tataḥ "taddha#itasya" 6.1.158 iti, tatra "citaḥ" ityevānuvatrtate. kimarthamidam? paratvāt "ñnityādirnityam" 6.1.191 ityādyudāttatvaṃ prāpnoti, tadbādhanārtham. tataḥ "kitaḥ" 6.1.159 iti, kitaśca taddhitasyānta udātto bhavati॥
Bālamanoramā1: gotre kuñja. spaṣṭam. iño'pavādaḥ. cphañicañāvitau. Sū #1083
Bālamanoramā2: gotre kuñjādibhyaścaphañ 1083, 4.1.98 gotre kuñja. spaṣṭam. iño'pavādaḥ. cphañic See More
gotre kuñjādibhyaścaphañ 1083, 4.1.98 gotre kuñja. spaṣṭam. iño'pavādaḥ. cphañicañāvitau.
Tattvabodhinī1: gotre kuñjā. itaḥ prāk `ekau gotre'ityādi sūtradvayaṃ cetpaṭha\ufffdte
tah Sū #906 See More
gotre kuñjā. itaḥ prāk `ekau gotre'ityādi sūtradvayaṃ cetpaṭha\ufffdte
tahrratratyaṃ gotrāgrahaṇaṃ tyaktuṃ śakyamityāhuḥ. cphaño ñakāro vṛddyarthaḥ.
kauñjāyanyaḥ. cakārastu `vrātacphañau'rityatra viśeṣaṇārthaḥ. tena `a\ufffdāādibhyaḥ
phañ' ā\ufffdāyana ityatra ñyo na bhavati. atredamadadheyaṃ—kauñjāyanya ityādāvekavacane
dvivacane ca ñyasya ñittvādādyudāttatvameva. bahutve tu ñyasya luki
cphañaścakārakārasyostulyabalayorvirodhesati paratvāñ?ñitsvareṇādyudāttatve
prāpte bhāṣyādau `taddhitasya kitaḥ' ityatra yogaṃ vibhajya `citaḥ'ityanuvarttya
`taddhitasya cito'ntodāttatvam'iti vyākhyānāt
`kauñjhāyanāḥ'ityatrāntodāttataiva bhavati. na caivaṃ hi phagevātrāstu kimanena
gurunirdeśeneti vācyaṃ, tathā hi sati `vrātaphakorastriyā'miti sūtrapraṇayanāpattyā
nāḍāyanādibhyo'pi ñyaḥ syāditi. kuñja, vradhna, śaṅkha, śakaṭetyādi.
Tattvabodhinī2: gotre kuñjādibhyaścphañ 906, 4.1.98 gotre kuñjā. itaḥ prāk "ekau gotre" See More
gotre kuñjādibhyaścphañ 906, 4.1.98 gotre kuñjā. itaḥ prāk "ekau gotre"ityādi sūtradvayaṃ cetpaṭha()te tahrratratyaṃ gotrāgrahaṇaṃ tyaktuṃ śakyamityāhuḥ. cphaño ñakāro vṛddyarthaḥ. kauñjāyanyaḥ. cakārastu "vrātacphañau"rityatra viśeṣaṇārthaḥ. tena "a()āādibhyaḥ phañ" ā()āyana ityatra ñyo na bhavati. atredamadadheyaṃ---kauñjāyanya ityādāvekavacane dvivacane ca ñyasya ñittvādādyudāttatvameva. bahutve tu ñyasya luki cphañaścakārakārasyostulyabalayorvirodhesati paratvāñ()ñitsvareṇādyudāttatve prāpte bhāṣyādau "taddhitasya kitaḥ" ityatra yogaṃ vibhajya "citaḥ"ityanuvarttya "taddhitasya cito'ntodāttatvamiti vyākhyānāt "kauñjhāyanāḥ"ityatrāntodāttataiva bhavati. na caivaṃ hi phagevātrāstu kimanena gurunirdeśeneti vācyaṃ, tathā hi sati "vrātaphakorastriyā"miti sūtrapraṇayanāpattyā nāḍāyanādibhyo'pi ñyaḥ syāditi. kuñja, vradhna, śaṅkha, śakaṭetyādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents